SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३२ भवभावना-१११ तत्प्रमाणानि॥११०॥ असिनरकपालानां चेष्टितं प्राह[म] हत्थे पाए ऊरू, बाहु सिरा तह य अंगुवंगाणि। छिंदंति असी असिमाइएहि निच्चं पि निरयाणं॥१११॥ [हस्तौ पादौ ऊरू बाहू शिरस्तथा चाङ्गोपाङ्गानि। छिन्दन्ति असयः अस्यादिकैर्नित्यमपि निरयाणाम्॥१११॥] [अव] सुबोधा॥१११॥ पत्रधनुर्देवानां क्रीडितमाह[मू] पत्तधणुनिरयपाला, असिपत्तवणं विउव्वियं काउं। दंसंति तत्थ छायाहिलासिणो जंति नेरइया॥११२॥ [पत्रधनुर्नरकपाला असिपत्रवनं विकुर्वितं कृत्वा। दर्शयन्ति तत्र छायाभिलाषिणो यान्ति नैरयिकाः॥११२॥] [] तो पवणचलिततरुनिवडिएहिं असिमाइएहिं किर तेसिं। कण्णोट्ठनासकरचरणऊरूमाईणि छिंदंति॥११३॥ [ततः पवनचलिततरुनिपतितैः अस्यादिभिः किल तेषाम्। कर्णोष्ठनासाकरचरणोर्वादीनि छिन्दन्ति॥११३॥] [अव] अस्याद्याकारप्रधानं वृक्षसमूहरूपमसिपत्रवनम्, शेषं प्रकटार्थम् ॥११२॥११३॥ कुम्भिनाम्नामसुराणां विजृम्भितमाह[मू] कुंभेसु पयणगेसु य, सुंठेसु य कंदुलोहिकुंभीसु। कुंभीओ नारऍ उक्कलंततेल्लाइसु तलंति॥११४॥ [कुम्भेषु पचनकेषु च शुण्ठेषु च कन्दुकलौहिकुम्भीषु। कुम्भिका नारकान् उत्क्वथत्तैलादिषु तलन्ति॥११४॥] [अव] इयं व्याख्याताथैव, नवरं शुण्ठके कृत्वा क्वथन्ते तैलादिषु तलन्तीति दृश्यम्। 'कंदुलोहिकुम्भीसु' त्ति लोही सा चासौ कुम्भी च कोष्ठिकाकृतिरिति, कन्दुकानामिवायोमयीषु कोष्टिकास्वित्यर्थः॥११४॥ १. कुंभीसु इतु पा. पतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy