SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ भवभावना-९६ [v] छोल्लिज्जंतं तह संकडाउ जंताओ वंससलियं व। धरिऊण खुरे कड्ढंति पलवमाणं इमे देवा॥९६॥ [तक्ष्यमाणं तथा सङ्कटाद् यन्त्राद् वंशशलाकामिव। धृत्वा क्षुरप्रे कर्षन्ति प्रलपन्तमिमे देवाः॥९६॥] [अव] यथा मोचिक: परक्कनिमित्तं यन्त्राद्वंशशलाकामाकर्षति। शेषं सुगमम्॥९६॥ के पुनस्ते परमाधार्मिकदेवाः? इत्याह[म] अंबे अंबरिसी चेव सामे य सबले त्ति य। रुद्दोवरुद्दकाले य महाकाले त्ति आवरे॥९७॥ [अम्बा अम्बरीषा एव श्यामाश्च शबला इति च। रुद्रोपरुद्रकालाश्च महाकाला इति चापरे।।९७||] [मू] असि पत्तेधणू कुंभे वालू वेयरणि त्ति य। खरस्सरे महाघोसे पनरस परमाहम्मिया॥९८॥ [असयः पत्रधनुषः कुम्भा वालुका वैतरणय इति च। खरस्वरा महाघोषाः पञ्चदश परमाधार्मिकाः॥९८॥] [अव| अम्बाः = अम्बजातीयदेवा: अम्बर्षयोऽम्बर्षिजातीया देवाः। एवं श्यामाः, शबलाः, रुद्राः, उपरुद्राः, कालाः, महाकालाः, असिनामानः, पत्रधनुनामानः कम्भिजातीयाः, वालुकाभिधानाः, वैतरणीनामानः, खरस्वराः, महाघोषा एते पञ्चदश परमाधार्मिका देवा अत्राखेटिका इव क्रीडया नारकाणां वेदनोत्पादका इत्यर्थः॥९८॥ ___ एते च नरकपाला देवास्तेषामभिमुखं किं जल्पन्तो धावन्ति? किं चाग्रतः कुर्वन्तीत्याह[v] एए य निरयपाला, धावंति समंतओ य कलयलंता। रे रे तुरियं मारह, छिंदह भिंदह इमं पावं॥९९॥ [एते च नरकपाला धावन्ति समन्ताच्च कलकलयन्तः। रे रे त्वरितं मारयत छिन्त भिन्त इमं पापम्॥९९॥]
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy