SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ भवभावना-७६ [] पवणो व्व गयणमग्गे, अलक्खिओ भमइ भववणे जीवो। ठाणे ठाणम्मि समज्जिऊण धणसयणसंघाए॥७६॥ [पवन इव गगनमार्गे अलक्षितो भ्रमति भववने जीवः। स्थाने स्थाने समय॑ धनस्वजनसङ्घातान्॥७६॥] [अव] यथा पवनो = वायुर्गगनेऽस्खलितो भ्रमति। तथा जीवोऽप्यमूर्तत्वात् सर्वेन्द्रियैरनुपलक्षित एव भुवने भ्रमति। किं कृत्वा? ठाणेत्यादि। अत: कियत्सु स्थानेषु मूर्छा कर्त्तव्येति भावः॥७६॥ तथा [म्] जह वसिऊणं देसियकुडीए एक्काइ विविहपंथियणो। वच्चइ पभायसमए, अन्नन्नदिसासु सव्वो वि॥७७॥ [यथोषित्वा देशिककुट्यामेकस्यां विविधपथिकजनः। व्रजति प्रभातसमये अन्यान्यदिक्षु सर्वोऽपि॥७७॥] [मू] जह वा महल्लरुक्खे, पओससमए विहंगमकुलाई। वसिऊण जंति सूरोदयम्मि ससमीहियदिसासु॥७८॥ [यथा वा महावृक्षे प्रदोषसमये विहङ्गमकुलानि। उषित्वा यान्ति सूर्योदये स्वसमीहितदिक्षु।।७८॥] [मू] अहवा गावीओ वणम्मि एगओ गोवसन्निहाणम्मि। चरिउं जह संझाए, अन्नन्नघरेसु वच्चंति॥७९॥ [अथवा गावो वने एकतो गोपसन्निधाने। चरित्वा यथा सन्ध्यायामन्यान्यगृहेषु व्रजन्ति।।७९॥] [म] इय कम्मपासबद्धा, विविहट्ठाणेहिं आगया जीवा। वसिउं एगकुटुंबे, अन्नन्नगईसु वच्चंति॥८०॥ [इति कर्मपाशबद्धा विविधस्थानेभ्य आगता जीवाः। उषित्वैककुटुम्बे अन्यान्यगतिषु व्रजन्ति॥८०॥] एतद्भावनोपसंहारमाह[] इय अन्नत्तं परिचिंतिऊण घरघरणिसयणपडिबंध। मोत्तूण नियसहाए, धणो व्व धम्मम्मि उज्जमसु॥८१॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy