SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ भवभावना-४७ __ [अव] समुपस्थिते मरणे, निरुपक्रमे इति शेषः। सोपक्रमे तु तस्मिन् भवति विभवस्वजनादयोऽपि शरणम्॥४३॥ जिनधर्मोऽप्यनन्तरभावेन परम्परया वा मृत्युवर्जितस्थाने नयतीत्येतावता शरणमुच्यते तद्भव एव सद्यः सोऽपि तं निवारयितुं न शक्नोतीत्यत आह[मू] सयलतिलोय पहूणो, उवायविहीजाणगा अणंतबला। तित्थयरा वि हु कीरति कित्तिसेसा कयंतेण॥४४॥ सकलत्रिलोकप्रभवः उपायविधिज्ञायका अनन्तबलाः। तीर्थकरा अपि खलु क्रियन्ते कीर्तिशेषाः कृतान्तेन॥४४॥] [अव] उपायाँश्च सम्भविन: सर्वानपि केवली जानाति। समुत्पन्नकेवलैस्तीर्थकरैरपि स कोऽप्युपायो न दृष्ट: येन मृत्यु: सद्य एव निवार्यते॥४४॥ [मू] बहुसत्तिजुओ सुरकोडिपरिवुडो पविपयंडभुयदंडो। हरिणो व्व हीरइ हरी, कयंतहरिणाहरियसत्तो॥४५॥ [बहुशक्तियुतः सुरकोटिपरिवृतः पविप्रचण्डभुजदण्डः। हरिण इव ह्रियते हरिः कृतान्तहरिणाधरितसत्त्वः॥४५॥] एवं चेन्द्रचक्रवर्तिनोऽपि॥४५॥ [म] छक्खंडवसुहसामी, नीसेसनरिंदपणयपयकमलो। चक्कहरो वि गसिज्जइ, ससि व्व जमराहणा विवसो॥४६॥ षट्खण्डवसुधास्वामी निःशेषनरेन्द्रप्रणतपदकमलः। चक्रधरोऽपि ग्रस्यते शशी इव यमराहुणा विवशः॥४६॥] [] जे कोडिसिलं वामेक्ककरयलेणुक्खिवंति तूलं वा विज्झवइ जमसमीरो, ते वि पईवव्वऽसुररिउणो॥४७॥ ये कोटिशिलां वामैककरतलेनोत्क्षिपन्ति तलमिव। विध्यापयति यमसमीरः तानपि प्रदीपानिवासुररिपून्॥४७॥] [अव] जे पि.। ये त्रिपृष्ठादिवासुदेवा: कोटिशिलां वामैककरतलेन तूलमिवोत्क्षिपन्ति तानप्यसुराणाम् अश्वग्रीवादीनां रिपून वासुदेवान् प्रदीपानिव १. तयलोय इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy