SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ भवभावना-४१९ ११५ [मू] बाहुबलकारिणीओ, उवघाए कुच्छिउयरवियणाओ। कुव्वंति तहऽन्नाओ, पणवीसं सिंभधरणीओ॥४१५॥ [बाहुबलकारिण्यः उपघाते कुक्ष्युदरवेदनाः।। कुर्वन्ति तथान्याः पञ्चविंशतिः श्लेष्मधारिण्यः॥४१५॥] [म] तह पित्तधारिणीओ, पणवीसं दस य सुक्कधरणीओ। इय सत्त सिरसयाई, नाभिप्पभवाइं पुरिसस्स॥४१६॥ [तथा पित्तधारिण्यः पञ्चविंशतिर्दश च शुक्रधारिण्यः। इति सप्तसिराशतानि नाभिप्रभवाणि पुरुषस्य॥४१६॥] [मू] तीसूणाई इत्थीण वीसहीणाइं होंति संढस्स। नव पहारूण सयाइ, नव धमणीओ य देहम्मि॥४१७॥ त्रिंशन्न्यूनानि स्त्रीणां विंशतिहीनानि भवन्ति षण्ढस्य। नव स्नायूनां शतानि नव धमन्यश्च देहे।।४१७||] [अव] स्पष्टैव॥४१७॥ तथा[मू] मुत्तस्स सोणियस्स य, पत्तेयं आढयं वसाए उ। अद्धाढयं भणंती, पत्थं मत्थुलयवत्थुस्स॥४१८॥ [मूत्रस्य शोणितस्य च प्रत्येकमाढकं वसायास्तु। अ ढकं भणन्ति प्रस्थं मस्तुलुङ्गवस्तुनः॥४१८॥] [मू] असुइमलपत्थछक्कं, कुलओ कुलओ य पित्तसिंभाणं। सुक्कस्स अद्धकुलओ, दुटुं हीणाहियं होज्जा॥४१९॥ [अशुचिमलप्रस्थषट्कं कुलकः कुलकश्च पित्तश्लेष्मणोः। शुक्रस्यार्धकुलकः दुष्टं हीनाधिकं भवति॥४१९॥] [अव] शरीरे सर्वदैव मूत्रस्य शोणितस्य च प्रत्येकमाढकं मगधदेशे प्रसिद्ध मानविशेष भणन्ति। उक्तंच दो असईओ पसई दो पसईओ सेईआ होइ। चत्तारि सेइआओ कुलओ चत्तारि कूडवा पत्थो॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy