SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भवभावना-३९६ १०९ [म] आणं विलुपमाणे', अणायरे सयलपरियरजणम्मि। तं रिद्धिं पुरओ पुण, दारिद्दभरं नियंताणं॥३९१॥ [आज्ञां विलुम्पति अनादरे सकलपरिकरजने। तामृद्धिं पुरतः पुनः दारिद्र्यभरं पश्यताम्॥३९१॥] [मू] रयणमयपुत्तियाओ, व सुवन्नकंतीओ तत्थ भज्जाओ। पुरओ उण काणं कुज्जियं च असुइं च बीभत्थं॥३९२॥ [रत्नमयपुत्रिका इव सुवर्णकान्तीस्तत्र भार्याः। पुरतः पुनः काणां कुब्जिकां चाशुचिं च बीभत्साम्॥३९२॥] [मू] तत्थ वि य दुव्विणीयं, किलेसलंभं पियं मुणंताणं। तत्थ मणिच्छियआहारविसयवत्थाइसुहियाणं॥३९३॥ [तत्रापि च दुर्विनीतां क्लेशलभ्यां प्रियां जानताम्। नास्ति मनइप्सिताहारविषयवस्त्रादिसुखि(हि)तानाम्॥३९३॥] [म] पुरओ परघरदासत्तणेण विण्णायउयरभरणाणं। रमियाई तत्थ रमणिज्जकप्पतरुगहणदेसेसु॥३९४॥ [पुरतः परगृहदासत्वेन विज्ञातोदरभरणानाम्। रतानि तत्र रमणीयकल्पतरुगहनदेशेषु॥३९४॥] [मू] पुरओ गब्भे य ठिइं, दटुं दुट्ठाइ रासहीए वा। सा उप्पज्जइ अरई, सुराण जं मुणइ सव्वन्नू॥३९५॥ [पुरतो गर्भे च स्थितिं दृष्ट्वा डुम्ब्या रासभ्या वा। सा उत्पद्यते अरतिः सुराणां यज्जानाति सर्वज्ञः॥३९५॥] [अव] यद्यपि राजादीनामिव देवतानां समृद्ध्यादिजनितं व्यवहारतस्तु सुखं श्रूयते, तथापि निश्चयत ईर्ष्याविषादमत्सराद्यभिभूतत्वात्तेषां दुःखमेवेति प्राह[मू] अज्ज वि य सरागाणं, मोहविमूढाण कम्मवसगाणं। अन्नाणोवहयाणं, देवाण दुहम्मि का संका ?॥३९६॥ [अद्यापि च सरागाणां मोहविमूढानां कर्मवशगानाम्। अज्ञानोपहतानां देवानां दुःखे का शङ्का ?॥३९६॥] १. विलंघमाणे इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy