SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ भवभावना-३८४ [मू आजम्मवाहिजरदुत्थवज्जिया निरुवमाइं सोक्खाइं । भुंजंति समं सुरसुंदरीहिं अविचलियतारुन्ना॥३७९॥ [आजन्मव्याधिजरादुःस्थतावर्जिताः निरुपमाणि सौख्यानि। भुञ्जन्ति समं सुरसुन्दरीभिः अविचलिततारुण्याः॥३७९॥] [मू] नाणासत्तीइ तुलंति मंदरं कंपयति महिवीढं। उच्छल्लंति समुद्दा, वि कामरूवाई कुव्वंति ॥ ३८० ॥ [नानाशक्त्या तोलयन्ति मन्दरं कम्पयन्ति महीपीठम्। उच्छालयन्ति समुद्रानपि कामरूपाणि कुर्वन्ति॥३८०॥] [मू] सच्छंदयारिणो काणणेसु कीलंति सह कलत्तेहिं। अणुणो गुरुणो लहुणो, दिस्समदिस्सा य जायंति ॥३८१॥ [स्वच्छन्दचारिणः काननेषु क्रीडन्ति सह कलत्रैः । अणवो गुरवो लघवो दृश्या अदृश्याश्च जायन्ते॥३८१॥] बत्तीसपत्तबद्धाउ विविहनाडयविहीउ पेच्छंता। कालमसंखं पि गमंति पमुइया रयणभवणेसु॥ ३८२॥ [द्वात्रिंशत्पात्रबद्धान् विविधनाटकविधीन् प्रेक्षन्ते। कालमसङ्ख्यमपि गमयन्ति प्रमुदिता रत्नभवनेषु ॥ ३८२॥] [अव] इयति गाथां यावत्सुगमाः । नवरमङ्गदो बाहुरक्षकः केयूरस्तु बाह्वाद्याभरणविशेष इति ॥ ३८२॥ [मू अथ देवानामीदृशानि सुखानि तर्हि कथं संसारे प्रतिपतन्ति ? यतो देवगतिमाश्रित्य तस्याप्युक्तन्यायेन सुखान्वितत्वादित्याह [मू इअ रिद्धिसंजुयाण वि, अमराणं नियसमिद्धिमासज्ज । पररिद्धिं अहियं पेच्छिऊण झिज्जंति अंगाई ॥ ३८३॥ १०७ [इति ऋद्धिसंयुतानामपि अमराणां निजसमृद्धिमासाद्य। परर्धिमधिकां प्रेक्ष्य क्षीयन्ते अङ्गानि॥३८३॥] [मू] उन्नयपीणपयोहरनीलुप्पलनयणचंदवयणाइं। अन्नस्स कलत्ताणि य, दट्ठूण वियंभइ विसाओ॥३८४॥ १. प्रतिपदं निन्द्यते ? इति हेम. मल. वृत्ति.मु.अ. । अयमेव पाठोऽर्थानुसारित्वात् सम्यक्।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy