SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ भवभावना-३२१ [अव] शेषा स्पष्टा॥३२०॥ कियद्भ्यो वर्षेभ्यो पुनरूचं गर्भं स्त्रियो न धारयन्ति पुमाँश्चाबीजो भवति इति प्रसङ्गतो निरूपयितुमाह[] पणपन्नाइ परेणं, महिला गम्भं न धारए उयरे। पणसत्तरीइ परओ, पाएण पुमं भवेऽबीओ॥३२१॥ [पञ्चपञ्चाशतः परेण महिला गर्भं न धारयति उदरे। पञ्चसप्ततेः परतः प्रायः पुमान् भवेदबीजः॥३२१॥] [अव] सुगमा॥३२१॥ कियत्प्रमाणायुषामेतन्मानं द्रष्टव्यमित्याह[v] वाससयाउयमेयं, परेण जा होइ पुव्वकोडीओ। तस्सद्धे अमिलाणा, सव्वाउयवीसभागो उ॥३२२॥ [वर्षशतायुष्कमेतत् परेण या भवति कोटिः। तस्याः अम्लाना सर्वायुष्कविंशतिभागस्तु॥३२२॥ [अव] वर्षशतायुषामैदंयुगीनानाम् एतद्गर्भधारणादिकालमानमुक्तं द्रष्टव्यम्। परेण तर्हि का वार्ता? इत्याह–परे.। वर्षशतात् परतो वर्षशतं द्वयं त्रयं चतुष्टयं चेत्यादि यावन्महाविदेहादिमनुष्याणां या पूर्वकोटिः सर्वायुषः स्यात्, तस्य सर्वायुषोऽर्द्धं तदर्द्धमम्लाना गर्भधारणायोग्या स्त्रीणां योनिर्द्रष्टव्या, पुंसां पुनः सर्वस्यापि पूर्वकोटिपर्यन्तस्यायुषो विंशतितमो भागोऽबीजः॥३२२॥ [मू] तम्हा मणुयगईए, वि सारं पेच्छामि एत्तियं चेव। जिणसासणं जिणिंदा, महरिसिणो नाणचरणधणा ॥३२३॥ [तस्माद् मनुजगतावपि सारं पश्यामि इयदेव। जिनशासनं जिनेन्द्रा महर्षयो ज्ञानचरणधनाः॥३२३॥] [म पडिवज्जिऊण चरणं, जं च इहं केइ पाणिणो धन्ना। साहंति सिद्धिसोक्खं, देवगईए व वच्चंति॥३२४॥ [प्रतिपद्य चरणं यच्च इह केऽपि प्राणिनो धन्याः। साधयन्ति सिद्धिसौख्यं देवगतौ वा व्रजन्ति॥३२४॥] १.धरा इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy