SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ (लीलाखेल) येषां पाणावन्नं मुक्त सर्पिः शुद्धं संयाति। एक द्वित्र्यन्तः सत्तापंशामं शामं सल्लोकाः।। चान्तर्मुक्तं सेवन्ते वै सातं सारं यद्भक्ता। श्चाये तान् वै पानीयाद्यैः कामक्रीडानिर्मुक्तान्।।18।। ऊँ ह्रीं अहँ णमो सप्पिसवीणं अध्यं निर्वपामीति स्वाहा। (वसन्ततिलका) यत्पाणिपात्रगतमन्नमपि क्षणेन, माधुर्यतां व्रजति सन्जनतासमानम्। पित्तादिदूषणहरान प्रयजामिभक्त्या, तान् योगिनो मधुर भक्तिकृतो विविक्तान।।19॥ ॐ ह्रीं अहँ णमो महुरसवीणं अयं निर्वपामीति स्वाहा। येषां वचोऽमृतमिव प्रगुणं च भोज्यं। पाणिस्थितस्मृतिरपि प्रथयत्यमोघम्। सर्वोपसर्गहरणान् भुवि भाक्तिकानां। तान् सन्धिनोमि रसगन्धमुखैः सुभव्यैः।।20। ऊँ ह्रीं अहँ णमो अमियसवीणं अध्यं निर्वपामीति स्वाहा। (मालिनी) यतिवरजनमुख्यैः यत्र भुक्तं गुहेषु। नरपतिपशुवृन्दैर्भुक्तमन्नं न याति।। क्षतिमपि दिवसे वै तत्र योषिद्वशं वै। विद्धति नरनाथा यत्प्रभावाद् भजे तान्॥21॥ ऊँ ह्रीं अहँ णमो अक्खीणमहाणसाणं अध्यं निर्वपामीति स्वाहा। (वसन्ततिलका) श्री वर्धमानविभवा धृतवर्द्धमानाः, सद्वर्द्धमानमनुजान विदधत्यवश्यम्। ये संश्रितान् सुगतिसाधनवर्द्धमाना, वर्द्धपयामि जलजैर्मुनिनाथपादान्।।22।। ऊँ ह्रीं अहँ णमो बड्ढमाणाणं अध्यं निर्वपामीति स्वाहा। 825
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy