SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ विदन्ति भूव्योमनिनादलक्ष्म, स्वरव्यजनच्छिन्नशरीररूपम्। ये कुर्वते जीवितमृत्युवित्त्वं यायज्म्यहं तान् जलचन्दनाद्यैः॥9॥ ऊँ ह्रीं अर्हं णमो अट्टंगनिमित्तकुसलाणं अघ्यं निर्वपामीति स्वाहा। विक्रियर्द्धिलघिमागरिमाणिमादिं प्राप्ताः सुकाम्याप्तिकरा नराणाम्। मुनीश्वरान् सामविद्यौ समर्थान् । यायज्म्यहं तान् जलचन्दनाद्यैः॥10॥ ऊँ ह्रीं अर्हं णमो विउव्वण इढिपत्ताणं अघ्यं निर्वपामीति स्वाहा। कुलागतश्रीगुरुदत्तविद्याः पाठेन सिद्धाश्च तपः प्रसिद्धाः । येषां नभोगन्तृकता नराणां यायज्म्यहं तान् जलचन्दनाद्यैः।।11।। ऊँ ह्रीं अर्हं णमो विज्जाहराणं अघ्यं निर्वपामीति स्वाहा। यत्पादभक्तो नर एव वस्तु सुमुष्टिगं चित्तगतं च वेत्ति। तच्चारणान् निर्गतभूमिचर्यान् यायज्म्यहं तान् जलचन्दनाद्यैः।।12।। ऊँ ह्रीं अर्हं णमो चारणाणं अघ्यं निर्वपामीति स्वाहा। ये सांगपूर्वश्रुतसारबुद्धाः समायुषोऽन्तादिविदा नरेण। सेव्याः समस्तार्थविदः समिद्धाः यायज्म्यहं तान् जलचन्दनाद्यैः॥13॥ ऊँ ह्रीं अर्हं णमो णण्णसमणाणं अघ्यं निर्वपामीति स्वाहा। सन्तो व्रजन्त्यम्बरदेश एव कुयोजनं यन्मुनिपादसंगात्। हिता नभश्चारिण एव मुख्यान्यायज्म्यहं तान् जलचन्दनाद्यैः।।14।। ऊँ ह्रीं अर्हं णमो आगासगामीणं अघ्यं निर्वपामीति स्वाहा। 820
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy