SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ देहात्मनोर्भेदकरप्रबुद्धिं जिनेशभक्तां वरबुद्धिकर्तीम्। चाये गणेन्द्रोज्ज्वलपादभक्ता-मप्चन्दनाद्यैर्जिनमातृरक्ताम्।।5।। ऊँ ह्रीं बुद्धिदेवि इदमध्यं गृहाण गृहाण स्वाहा। लक्ष्मीकरां श्रीजिनशासनस्य लक्ष्मी लसल्लाभपरां सुलक्ष्मीम्। चाये गणेन्द्रोज्ज्वलपादभक्ता-मप्चन्दनाद्यैर्जिनमातृरक्ताम्॥6॥ ॐ ह्रीं लक्ष्मीदेवि इदमध्यं गृहाण गृहाण स्वाहा। (आर्या) युष्मान् श्रीह्रीधृति च कीर्तिसुबुद्धिप्रसिद्धलक्ष्मीभ्यः। संमानयामि भक्त्या देव्यः पूर्णार्घतः श्याद्याः॥9॥ ॐ ह्रीं श्रयादिदेव्य इदं पूर्णाध्य गृहाण गृहाण स्वाहा। अथ प्रथम वलय पूजा (अनुष्टुप) रसाद्यष्टसुऋद्धीशं भावव्यक्तिकरं परम्। आह्वाननादिसिद्धयर्थं क्षिपामि कुसुमाक्षतान्।।1।। ऊँ ह्रीं अहँ नमः अष्टचत्वारिंशत्कोष्ठयुक्तयन्त्रोपरि पुष्पांजलि क्षिपेत्। (उपजातिः) विसूचिकादोषविनाशदक्षा विपक्षकर्मान्तकराः समृद्धाः। सद्देशसाकल्यविदश्च ये तान्, भजामि भूमीश्वरसेव्यपादान्। ऊँ ह्रीं श्री अहँ णमो जिणाणं अध्यं निर्वपामीति स्वाहा। 816
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy