SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ (शार्दूलक्रीडितम्) कुर्वाते लघु वाग्दशौ सुभविनां मृत्यु विषेण क्रुधा। यत्पाणावपि दुग्धमध्वमृसत् प्राज्यप्रभं जायते। दुर्भोज्यं गदितायकैः सुपतितं गृहणन्ति वाचो नरांस्तद्वस्तान् मुखद्दग्विषामृतघृताद्यास्राविणो नौम्यहम्॥4॥ (आर्या) लघिमागरिमामहिमा प्राकाम्यैश्वर्यकामरूपित्वैः। व्यधनाप्तिवश्यधातैः स्तौमि मुनीन् विक्रियार्द्धिगतान्।।5।। (शार्दूल) भुक्तं यत्र दिनं गृहे यतिजनैर्न क्षीयते तद्दिने। तच्छेषं च सुभोजितेऽखिलनरे यत्र स्थितं तत्र ये। सर्वे नाकिनरादयः सुखतया तिष्ठन्ति तुच्छावनौ। तेऽक्षीणादिमहानसालयगुणाभान्तूभये सर्वतः।6। (उपजाति) अन्तर्मुहूर्तेन श्रुतं समस्तं, ध्यायन्ति ये कण्ठविषादमुक्ताः। पठन्ति लोक न्यसितुं क्षमाश्चांगुल्या त्रिधाते बलिनो भवन्तु।।7। (आर्या) दिविजलदलफलकुसुमबीजाग्निशिखासु जानुपंक्तिगताः। चारणनामान इसे क्रियर्द्धियुक्तान् नमामि च वैतान्।।8।। चारणनाम 812
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy