SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ इति दुग्धाभिषेक: (आर्या) वनगन्धाक्षतपुष्पैनैवेद्यै र्दीपधूपफलनिचयैः। चाये गणधरवलयं कर्माष्टकभावनिर्मुक्त्यै॥8॥ इत्यध्यं निर्वपामीति स्वाहा। पुण्यपिण्डैरिवाखण्डैः स्थिरैर्दधिभिरुत्प्रभैः। शुद्धात्मपदमारूढं, स्नपयामि गणेशिनम्।।9।। ऊँ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हूं ह्रौं ह्रः असिआउसा अप्रतिचक्रेफट विचक्राय झौं झौं नमः पवित्रतरदध्ना स्नपयामि स्वाहा। इति दध्यभिषेकः (आर्या) वनगन्धाक्षतपुष्पैनैवेद्यैर्दीपधूपफलनिचैः। चाये गणधरवलय, कर्माष्टकभवनिर्मुक्त्यै।।10। इत्यध्यं निर्वपामीति स्वाहा। (अनुष्टुप) लवगै लासुकरचूर्णैः, पूर्णैः सुगन्धिभिः। उद्धर्तयामि सद्भक्त्या, गणेशं कर्महानये।।11। ऊँ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हं ह्रौं ह्रः असिआउसा अप्रतिचक्रेफट विचक्राय झौं झौं नमः पवित्ररसवौषधिभिः स्नपयामि स्वाहा। इतिसंवौषधिस्नपन। (आर्या) वनगन्धाक्षतपुष्पैर्नैवेद्यैदीप धूपफलनिचयैः। चाये गणरवलयं, कर्माष्टकभवनिर्मुक्त्यै।।12। इत्यध्यं निर्वपामीति स्वाहा। 809
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy