SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ गणधर वलय पूजा (श्री शुभचन्द्राचार्य विरचिता) अथ यन्त्रोद्धारः (यन्त्रलेखनमित्यर्थः) (अनुष्टुप) षट्कोणचक्रमध्ये तु, क्ष्मामधः श्री च मस्तके। अहँ इवीं ह्रीं लिखेत्पाश्वे, दक्षिणे वामतः क्रमात्।।1।। श्री दक्षिण सप्रण्वाऽसि, आ उ सा सहोमकम्। कोणेष्वप्रतिचक्रे फट् सव्येन स्थापयेत् क्रमात्।।2।। कोणान्तरे विचक्राय स्वाहा षट् बीजमालिखेत्। कोणाग्रेष लिखेत् श्री ह्रीधृतिकीर्तिमतीन्दिराः।।3।। वसु द्वयष्ट त्रिहाष्टेषु पत्रेषु ऋद्धिमन्त्रकान्। लिखित्वा मायया वेष्ट्य क्रों रुद्धं गणधारकम्॥4॥ यन्त्रं भूमण्डलोपेतं लिखित्वा स्थापयेत् सुधीः। स्वर्णे रुप्येऽथवा ताने भूर्जे संसिद्धिकारकम्।।5।। __ अथ गणधरवलययन्त्रस्नपनम् नत्वा सिद्धं विशुद्ध चिन्मात्रं लोकमूर्धगम्। तदने स्थापये कुम्भं वारिपूरं हिरण्यजम्।।1।। इति कलशस्थापम् गगांदिवरपानीयैर्हिमचन्दनशीतलैः। शुद्धात्मपदमारूढं स्नपयामि गणेशिनम्॥2॥ ऊँ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हूं ह्रौं ह्रः असिआउसा अप्रतिचक्रेफट् विचक्राय झौं झौं नमः गंगादितीर्थ पवित्रतर जलेन स्नपयामि स्वाहा। 807
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy