SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ विसर्जन ज्ञानतोऽज्ञानतो वापि शात्रोक्तं न कृतं मया। तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादाग्जिनेश्वर।।1।। आह्वानं नैवं जानामि नैव जानामि पूजनं। विसर्जनं न जानामि क्षमस्व परमेश्वर।।2।। मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथैव च। तत्सर्वं क्षम्यतां देव रक्ष रक्ष जिनेश्वर।।3।। आहूता ये पूरा देवाः लब्धभागा यथाक्रम। ते मयाऽभ्यर्चिता भक्त्या सर्वेयान्तु यथास्थिति।।4।। ॐ आं क्रों ह्रीं अस्मिन् मृत्युञ्जय महामण्डल विधानसमये आगन्तुक सर्वेदेवा स्वस्थाने गच्छतः गच्छतः जः जः जः। पुष्पाञ्जलिं क्षिपेत्। । इति मृत्युञ्जय पूजा विधान सम्पूर्णः। 423)
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy