SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ पयः सुगन्धाक्षत पुष्पहव्य-प्रदीप धूपादि फलाघ्यदानैः। स्वर्मोक्षदं भव्यसुखैकबीजं, मृत्युञ्जयं परमयन्त्रमहं यजामि।। ऊः नमोऽर्हते भगवते देवाधिदेवाय यन्त्रमन्त्रसिद्धिकराय ह्रीं ह्रीं द्रीं द्रीं क्रों क्रों ॐ ॐ झं वं ह्नः पः हः हं झं इवीं क्ष्वीं हं सः अंसि आ उ सा...... .नामधेयस्य... ......सर्वशांतिं कुरुकुरु, तुष्टिं-कुरु-कुरु, सिद्धिं कुरु-कुरु, वृद्धिं कुरु-कुरु। समस्तक्षामडामरभयविनाशनानं कुरुकुरु सर्वशान्तिकराय, रक्षापमृत्युञ्जयाय अर्घं निर्वपामीति स्वाहा। शाकिनी डाकिनी भूतव्यन्तरग्रहपन्नगाः। किन्नरादिकृतोत्पात - शान्तिं कुर्वन्तु शाश्वतीम्।। । शान्तये शान्तिधाराः । पुष्पाञ्जलिं क्षिपेत्। ॐ शान्तिरस्तु । समस्तव्याधिभीतिविष्पनाशनमस्तु। तुष्टिपुष्टिबलायुर्विभूतिवर्धनमस्तु सततं वरयन्त्रात्। इत्याशीर्वादः अथ स्तोत्रम् यः पूर्वव्याधितं येन सन्तानं व्याधिरूपताम्। पीडानामुपशान्त्यर्थं मृत्युञ्जयमहं यजे॥1॥ यद् गर्भावतरे गृहे जनयितुः प्रागवे शक्राज्ञया, षण्मासान्नवचारुरत्नकनक वित्तेश्वरो वर्षति। भात्युर्वीमणिगर्भिणीसुरसरित् नारीक्षिता षोडश, स्वप्नेक्षामुदितां भजन्ति जननी श्रीदिक्कुमार्योऽपिताम् ||2| प्रच्छन्नं जननीमुपास्य शयनादानीय शच्यार्पितं, यं नत्वा सचतुर्णिकायविबुधाः श्रीमत्करीन्द्राश्रितः। सौधर्मोऽङ्कनिवेशितं सुरगिरि नित्वाभिषिच्याम्बुना, 399
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy