SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ केन्द्रत्रिकोणे जनसौख्यकारी, मृगेन्द्रसत्त्वोहितलोकपूज्यः। बलिप्रदानेन सुपुष्टिकर्ता, तं सोमपुत्रं परिपूजयामि।।4।। ॐ आं क्रीं ह्रीं बुध महाग्रहाय इदं अयं गृहाण-गृहाण स्वाहा। यः स्वर्गलोके सुरराजमन्त्री पयः प्रपूरादिघृतैः सुतुष्टः। वियद्विहारी बलिभक्षकः सन् बृहस्पतिं तं परिपूजयामि।।5।। ऊँ आं क्रों ह्रीं गुरु महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा। यः सव्यपाणै शुचिदण्डधारी सुवामहस्ते च कमण्डलुं श्रित्। सुधौतवस्त्रं कविराजमुख्यं, तं शुक्रदेवं परिपूजयामि।।6।। ॐ आं क्रों ह्रीं शुक्र महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा। छायासुतः सूर्यखचारिपुत्रो, यः कृष्णवर्णो रजनीशशत्रुः। अष्टारिगः सज्जनसौख्यकारी शनीश्वरं तं परिपूजयामि।।7।। ऊँ आं क्रों ह्रीं शनि महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा। जिनेन बिम्बेन दिने-दिने च, षष्ठे च मासे शशिनो विमानम्। प्रच्छादयन्तं परितर्पयामि, राहुं स्वभावात्परितुष्यमाणम्।।8।। ॐ आं क्रों ह्रीं राहु महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा। कृष्णाध्वजो कृष्णसुवर्णधारी, छायाग्रहो पुण्यवियद्विहारी। एकादशस्थः सभवन्प्रपूज्यः, केतुग्रहं तं परिपूजयामि।।9।। ऊँ आं क्रों ह्रीं केतु महाग्रहाय इदं अयं गृहाण-गृहाण स्वाहा। अथ चतुरस्रवलये मृत्युञ्जयस्य द्वादश बीजाक्षराऽर्चनम् 395
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy