SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ कुम्भोद्भवं धरणिदुःखहरं प्रजावत्यानन्दकारकमतन्द्रमुनीन्द्रसेव्यम्। श्रीमल्लिनाथ विभुमध्वर विघ्नशान्त्यै, सम्पूज्ये जलसुचन्दन पुष्पदीपैः॥19॥ ऊँ ह्रीं मल्लिनाथ जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। सव्यैः करैः फलककार्मुकदण्डपद्मानन्यैः कृपाणशरपाशवरान् दधानं। दुर्वारवीर्य चतुरानन पूजये त्वां, श्रीमल्लिनाथपदभक्त कुबेरयक्षम्। ॐ आं क्रों ह्रीं कुबेरयक्षाय इदं अयं गृहाण-गृहाण स्वाहा। हस्तद्वयेनोपरिमेनखेटं, कृपाणमन्येन फलं प्रदानम्। उद्विभ्रती मल्लिजिनेन्द्रयक्षी, गृण्हातु पूजामपराजितेयम्॥19॥ ॐ आं क्रों ह्रीं अनजात देव्यै इदं अघ्यं गृहाण- गृहाण स्वाहा। राजत्सु राजहरिवंशनभोविवस्वान्-वप्राम्बिका प्रियसुतो मुनिसुव्रताख्यः। सम्पूजये शिवपथ प्रतिपत्तिहेतुर्यज्ञे मयाविविधवस्तुभिरर्हणेऽस्मिन्॥20॥ ऊँ ह्रीं मुनिसुव्रत जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। यजे जटाजूट तिरीटजुष्ट-विशिष्ट भावाष्टमुख त्रिनेत्रम्। सखेटखड्ग सफलेष्टदानं श्रीसुव्रतेशो वरुणाख्ययक्षम् ॥20॥ ॐ आं क्रों ह्रीं वरुणयक्षाय इदं अघ्यं गृहाण-गृहाण स्वाहा । या खेटकं मंगलमातुलुंगं, कृपाणमुग्रं वरमादधाति। सा नः प्रसन्न मुनिसुव्रतार्हद् भक्तास्तु भव्या बहुरूपिणीष्ट्या॥20॥ ऊँ आं क्रों ह्रीं बहुरूपिणि इदं अघ्यं गृहाण-गृहाण स्वाहा। 388
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy