SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ धर्म: द्विधोपदिशता सदसीन्द्रधार्ये, किं किं न नाम जनताहितमन्वदर्शि। श्रीधर्मनाथ भर्म: तेति सदर्थनाम-संप्राप्तयेऽर्चन विधिं पुरतः करोमि।।15। ॐ ह्रीं धर्मनाथ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। चक्रं पविं चांकुशमुद्वहन्तं सव्यैः परैमुद्ररमक्षमालाम्। वरं च संसेवित धर्मनाथं त्रिवक्त्रकं किन्नरमर्चयामि।।15।। ऊँ आं क्रों ह्रीं किन्नरयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। अम्भोरुहं कार्मुकमिष्टदानं धत्तेङ्कुशं मार्गणमुत्पलं च। दधाति वै धर्मजिनेशयक्षी या मानसीमा बहुमानयामि।।15।। ऊँ आं क्रों ह्रीं मानसिदेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। श्री हस्तिनागपुर पालक विश्वसेनः, स्वाङ्के निवेश्यं तनयामृतपुष्टितुष्टः। ऐरापि सा सुकुरुवंशनिधानभूमिर्यस्माद बभूव जिनशान्तिमिहाश्रयामि।।16।। ऊँ ह्रीं शान्तिनाथ जिनेन्द्राय अयं निर्वपामीति स्वाहा। पद्मं फलं संदधतं कराभ्यां, अधः स्थिताभ्यामपरिस्थिताभ्याम्। वज्रं च चक्रं गरुड़ाह्वयं त्वां अर्चामि शान्तिश्रित वक्रवक्त्र।।16।। ऊँ आं क्रों ह्रीं गरुड़यक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। रथाङ्गपाणिं फलपूरहस्ता-मीडीशयां दानकरामजेयाम्। शान्तीशपादाम्बुजवत्तचित्तां कान्तां महामानसि मानये त्वाम्।।16।। ॐ आं क्रों ह्रीं महामानसिदेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। 386
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy