SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रेयोजि नस्य चरणौ परिधार्य चित्ते, संसारपंचतयदुर्धमणव्यपायः। श्रेयोऽर्थिनां भवति तत्कृतये मयापि-सम्पूज्यते यजनसद्धिधिषु प्रशस्यः।।11। ऊँ ह्रीं श्रेयांसनाथ जिनेन्द्राय अयं निर्वपामीति स्वाहा। सव्यान्यहस्तोद्भुत सत्रिशूल दण्डाक्षमाला फलमीश्वराख्यम्। यक्षं त्रिनेत्रं परितर्पयामि श्रेयोजिन श्रीपददत्तचित्तम्।।11॥ ॐ आं क्रों ह्रीं ईश्वरयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। दोर्भिश्चतुर्भिर्दुघणं पयोजं त्वां बिभ्रतीं कुम्भमभीष्टदानाम्। श्रेयोजिनश्रोपदपद्मभुंगी गौरी यजे विध्नविघातकारीम्।।11।। ॐ आं क्रों ह्रीं गौरीदेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। इक्ष्वाकुवंशतिलको वसुपूज्यराजो, यज्जन्मजातकविधौ हरिणार्चितोऽभूत्। तद् वासुपूज्य जिनपार्चनया पुनीतस्यामद्य तत्प्रतिकृतिं चरुभिर्यजामि।।12॥ ॐ ह्रीं वासुपूज्य जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। हस्तैर्धनुर्बभृफलानि सव्यै-रन्यैरिधू चारुगदां वरं च। धरन्तमर्चामि कुमारयक्षं त्रिविक्रमाराधित वासुपूज्यम्।।2।। ॐ आं क्रों ह्रीं कुमार यक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। लीलाम्बुजां कोपरि हस्तयुग्मा-मधोद्विहस्ते मुसलेष्टदानाम्। त्वां वासुपूज्य प्रसितान्तरंगां गान्धारि मान्ये बहु मानयामि।।2।। ऊँ आं क्रों ह्रीं गान्धारि देव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। 384
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy