SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ये सर्वे परमर्षयो भगवतां तेषां गुणस्तोत्रतः। एतत्स्वत्स्ययनादपै ति सकलः संक्लेशभावः शुभः, भावः स्यात् सुकृतं च तच्छुभविधेरादाविदं श्रेयसे।।2।। । इति स्वस्त्ययनं मन प्रसादन विधानम्। पूजा प्रारंभ ॐ जय जय नमोऽस्तु नमोऽस्तु नमोऽस्तु णमो अरहंताणं। णमां सिद्धाणं। णमो आयरियाणं। णमो उव्वज्झायाणं। णमो लोएसव्वसाहूण।। ऊँ हीं अनादिमूलमन्त्रेभ्यो नमः। (पुष्पांजलि क्षिपेत्) चत्तारिमंगलं, अरहंता मंगलं, सिद्धस मंगलं, साहू मंगलं, केवलिपण्णत्तो धम्मो मंगलं। चत्तारि लोगुत्तमा, अरहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपणत्तो धम्मो लोगुत्तमो। चत्तारि सरणं पव्वज्जामि-अरहंते सरणं पव्वज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पव्वज्जामि, केवलिपण्णतं धम्मसरणं पव्वज्जामि। ऊँ नमोऽर्हते स्वाहा। (पुष्पांजलि क्षिपेत्) अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा। ध्यायेत्पञ्चनमस्कारं सर्वपापैः प्रमुच्यते।। अपवित्र पवित्रो वा सर्वावस्था गतोऽपि वा। यः स्मरेत्परमात्मानं स बाह्याभ्यन्तरे शुचि।। अपराजित मन्त्रोऽयं सर्वविघ्नविनाशनः। मंगलेषु च सर्वेषु प्रथमं मंगलं मतः।। एसो पञ्चणमोयारो सव्वपावप्पणासणो। मंगलाणं च सव्वेसि पढ़मं हवइ मंगल।। अर्हमित्क्षरब्रह्मवाचकं परमेष्ठिन। सिद्धचक्रस्य सद्बीजं सर्वतः प्रणमाम्हम्।। 348
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy