SearchBrowseAboutContactDonate
Page Preview
Page 1404
Loading...
Download File
Download File
Page Text
________________ अर्घ हे पूतने इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।47 बलिं- तिल भात। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः ।। (शान्तिधारा) आराधना श्लोक पापान्महापुरुष कारिणोया या राक्षसी रूप धरा तर्जत्। सामारु ताशबनि बाहय संश्रिता कुल्माष मायाच्छतु पाप राक्षसी॥48॥ आह्वान ॐ आं क्रौं ह्रीं मेघ वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे पापराक्षसी आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधान ऊँ पापराक्षस्यै स्वाहा। पापराक्षसी परिजनाय स्वाहा। पापराक्षसी अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा । ॐ स्वाहा। ऊः भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे पापराक्षसी इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा। 48 । 1404
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy