SearchBrowseAboutContactDonate
Page Preview
Page 1401
Loading...
Download File
Download File
Page Text
________________ आराधना श्लोकधन दवाम धरातल भाग भागदिति नंदन मुख्यं सुरादृतः। अदिति रद्भवनामर पूजितो मुदित वान्भ वतादिह मोदकैः।।44।। आह्वानऊँ आं क्रौं ही कपिल वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे अदिते आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊँ अदितये स्वाहा। अदिति परिजनाय स्वाहा। अदिता अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। ऊँ स्वाहा। ऊँ: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्वधा। अर्घहे अदितिदेव इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।440 बलिं- मोदक। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः।। (शान्तिधारा) आराधना श्लोकमोचार्फला या दितिर्य दास्यादधेति वांचा विनि वारणार्थम्। मुमुक्षु साक्षा दुदितिः सुभुंजां भक्षं तिरोपेत मुमापतीश।।45।। 1401
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy