SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ कल्पाकल्पं च नामानं दशम च प्रकीर्णकं । यतिसागारभेदानां कालाश्रितनिरूपकं। ऊँ ह्रीं दशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।10। प्रकीर्णकं महाकल्पमेकादशमसंख्यकं। दीक्षाशिक्षादिषट्कालं भेदाचरणभेदकं।। ऊँ ह्रीं एकादशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।11। द्विषट्संख्याप्रमं श्रेष्ठं पुण्डरीकं प्रकीर्णकम् । चतुर्णिकायदेवानामुत्पत्त्यादिकवर्णनम्।। ऊँ ह्रीं द्वादशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा। 12। महादिपुण्डरीकान्तं त्रयोदशं प्रकीर्णकं । इन्द्राण्यादिषु देवीषु जन्महेतुः प्ररूपकं।। ऊँ ह्रीं त्रयोदशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा। 13। अशीतिकाभिधं शुद्धं चान्तिमं सुप्रकीर्णकं । सत्वाद्यपेक्षयापेक्षं प्रायश्चित्तप्रभाषकं।। ऊँ ह्रीं चतुर्दशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।14। प्रकीर्णकं शुभं चाये श्रुतं श्रीजिनभाषितम्। केवलज्ञानसम्प्राप्ति लोकालोकप्रकाशकं।। ऊँ ह्रीं चतुर्दशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।। अथ वास्तूप्राभृतादि पूजा दश च चतुर्दश चाष्टावष्टादश च द्वयोर्द्वि षट्कं च। षोडशविंशतिं च त्रिंशत्मपि पञ्चदश च तथा। 1 । वस्तूनि दशदशान्येष्वनुपूर्वं भाषितानि पूर्वाणां । प्रतिवस्तूप्राभृतकानि विंशतिं विंशतिं नौमि। 2। चतुर्दशपूर्वाणि तेषां वस्तूनि 195; तेषां प्राभृतकानि 3900 । तस्य द्विद्वादशानुयोगकं। तेषां प्राभृतिकानि 93600 तेषां अनुयोगाः। 2246400। इति वस्तुप्राभृतकानुयोगेषु पुष्पाञ्जलिं क्षिपेत्। 14
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy