SearchBrowseAboutContactDonate
Page Preview
Page 1375
Loading...
Download File
Download File
Page Text
________________ अर्घ हे भूधर इदमयं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा। 13 । बलिं- दूधा यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः ।। (शान्तिधारा ) आराधना श्लोक प्रजापतेः सव्य सुधासि भागे, मही मवंतं महिमान माप्तम्। महीधरं मंडन मंडितागं महामहस्कं महयामि दुग्धैः ।।14। आह्वान ॐ आं क्रौं ह्रीं नील वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे सविन्द्र आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधान ऊँ सविन्द्राय स्वाहा। सविंद्र परिजनाय स्वाहा । सविन्द्रा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा । ॐ स्वाहा । ॐ भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे सविन्द्र इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।14 1375
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy