SearchBrowseAboutContactDonate
Page Preview
Page 1362
Loading...
Download File
Download File
Page Text
________________ क्षीरान्नैश्चरूकैर्दिव्यैबष्पिमुद्वहमानकैः । श्री मज्जैनेश्वरीं वाणीं यायजे ज्ञानसंपदे।। ऊँ ह्रीं शब्द ब्राह्मणे चरूं निर्वपामीति स्वाहा।। नादेयगंगायामुनजिंतेषां मुनींद्रपादार्चनवारिधारा।। ऊँ ह्रीं पूर्वाचार्येभ्यो जलं निर्वपामीति स्वाहा॥1॥ भितोपमिश्रीकृत विश्वगंध परिस्फून्नूतनवासवृंदः तपोधनादेशपदानुलेपो यशो भदीयं विशदीकरोति।। ऊँ ह्रीं पूर्वाचार्येभ्यो गन्धम् निर्वपामीति स्वाहा॥2॥ शशिप्रभाबीज समान रोचि-विनेयपुण्यांकुरजांलकान्तिः । क्षुधादिदुःखक्षतये मुनींद्र पादाब्जतस्तंडुल शशिस्तु।। ऊँ ह्रीं पूर्वाचार्येभ्यो अक्षतान् निर्वपामीति स्वाहा ॥3॥ प्रगल्भगंधाहतषट्पदालिविना कृताशागज गंधभाजः। करोतु योगीन्द्रापदातीर्णो, मनः समाधि सुमनः समूहः॥ ऊँ ह्रीं पूर्वाचार्येभ्यो पुष्पं निर्वपामीति स्वाहा।। सितांबुवाहाहित भक्ष्यभूषं निथर्मदाद् योगिपदार्चिंत नः। करोति तृप्तिं परिणामसद्य सुगंध शालीमायि बंधुवुद्धया।। ऊँ ह्रीं पूर्वाचार्येभ्यो चरूं निर्वपामीति स्वाहा।।5। मधुव्रतालंबित कोटिभाग प्रत्युज्वलच्चंपंककुडमलश्रीः। सगर्जनो योगिवरार्ध्य दीपः करोति तीतस्तमहापहारः ॥ ऊँ ह्रीं पूर्वाचार्येभ्यो दीपम् निर्वपामीति स्वाहा।।6।। 1362
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy