SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ वर्तमान समय में मुनिजन विचरण करते हुए दिखाई दे जाते हैं, यह हम लोगों का परम सौभाग्य है | वास्तव में यदि कहा जाय कि ये साधु ही चलते-फिरते सिद्ध हैं तो कोई अत्युक्ति नहीं होगी | किसी ने लिखा है - धन वैभव के जिन्हें भाये न आलय हैं, ये चारित्र के सच्चे हिमालय हैं | मन्दिर की मूर्तियां तो मौन रहती हैं , ये तो चलते-फिरते जिनालय हैं || ऐसे महान संतों का दर्शन अतिशय पुण्य का फल है | Vartamāna samaya mēm munijana vicaraṇa karatē hu’ē dikhāi dē jātē haim, yaha hama lögām kā parama saubhāgya hai vāstava mēm yadi kahā jāya ki yē sādhu hī calatē-phiratē siddha haim to kā'ī atyukti nahīṁ hõgi kisī nē likhā hai - dhana vaibhava kē jinhēm bhāyē na ālaya haim, yē cāritra kē saccē himālaya haim | mandira kī mūrtiyām to mauna rahatī haim, yē to calatē-phiratē jinālaya haiṁ || aisē mahāna santām kā darśana atiśaya punya kā phala hai| जैन-धर्म-दर्शन की सामान्य प्रवृतियाँ Jaina-Dharma-Darsana Ki Sāmān’ya Pravștiyāñ विश्व के धर्मों में 'जैनधर्म' प्राचीनतम धर्म है | भारत में श्रमण विचारधारा का प्रतिनिधित्व केवल जैन-विचार तथा आचार पद्धति करती रही है। प्रस्तत हैं जैन धर्म और दर्शन की कतिपय सामान्य प्रवतियाँViśva kē dharmām mēs “jainadharma' prācīnatama dharma hai | bhārata mēm śramana vicāradhārā kā pratinidhitva kēvala jaina-vicāra tathā ācāra pad'dhati karatī rahī hai prastuta haim jaina dharma aura darśana ki katipaya saman'ya pravrtiyam जापारमा 726
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy