SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशन - विधौ न तथा परस्य | यादृक्प्रभा दिनकृतः प्रहतान्धकारा, तादृक्कुतो ग्रह-गणस्य विकाशिनोऽपि ||३७|| - It'tham yathā tava vibhūtirabhūjjinēndra! Dharmōpadeśana – vidhau na tatha parasya | Yādṛkprabhā dinakṛta: Prahatāndhakārā, Tādrkkutō graha-ganasya vikāśināpi ||37|| श्च्योतन्मदाविल-विलोल-कपोल-मूल मत्त-भ्रमद्-भ्रमर-नाद-विवृद्ध-कोपम् | ऐरावताभमिभ मुद्धतमापतन्तम्, दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ||३८|| Ścyōtanmadavila-vilōla-kapōla-mūla Matta-bhramad-bhramara-nāda-vivrd'dha-kāpam | Airāvatābhamibha mud' dhatamāpatantam, Drstvā bhayam bhavati nā bhavadāśritānām ||38|| भिन्नेभ-कुम्भ-गलदुज्ज्वल-शोणिताक्तमुक्ता-फल-प्रकर-भूषित-भूमि-भागः | बद्ध-क्रमः क्रम-गतं हरिणाधिपोऽपि, नाक्रामति क्रम-युगाचल-संश्रितं ते ||३९|| Bhinnābha-kumbha-galadujjvala-śānitākta Muktā-phala-prakara-bhūsita-bhūmi-bhāga: | Bad’dha-krama: Krama-gatam harinādhipopi, Nākrāmati krama-yugācala-sanśritaṁ tē ||39|| कल्पान्त-काल-पवनोद्धत - वह्नि-कल्पम्, दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिंगम् | 652
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy