SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ दिव्या दिवः पतति ते वचसां ततिर्वा ||३३|| Mandāra – sundara – namēru – supārijātaSantānakādi-kusumötkara-vrstirud’dhā | Gandhōda-bindu-śubha-manda-marutprayātā, Divyā diva: Patati tē vacasāṁ tatirvā ||33|| शुम्भत्प्रभा- वलय-भूरि-विभाविभोस्ते, लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ति | प्रोद्यद्दिवाकर-निरन्तर-भूरि – संख्या, दीप्त्या जयत्यपि निशामपि सोम-सौम्याम् ||३४|| Sumbhatprabhā – valaya-bhūri-vibhāvibhāste, Lōkatrayē dyutimatāṁ dyutimākṣipanti | Prödyaddivākara-nirantara-bhūri - sankhyā, Dīptyā jayatyapi niśāmapi sōma-saumyām ||34|| स्वर्गापवर्ग-गम-मार्ग-विमार्गणेष्टः, सद्धर्म-तत्त्व-कथनैक-पटुस्त्रिलोक्याः | दिव्य - ध्वनिर्भवति ते विशदार्थ-सर्वभाषा-स्वभाव-परिणाम-गुणै: प्रयोज्यः ||३५|| Svargāpavarga-gama-mārga-vimārganēsta:, Sad’dharma-tattva-kathanaika-patustrilōkyā: | Divya-dhvanirbhavati te viśadārtha-sarvaBhāsā-svabhāva-parināma gunai: Prayājya: ||35|| उन्निद्र - हेम-नव-पंकज-पुञ्ज- कान्ती, पर्युल्लसन्नख-मयूख-शिखाभिरामौ | पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः, पद्मानि तत्र विबुधाः परिकल्पयन्ति || ३६ || Unnidra-hēma-nava-pankaja-puñja-kāntī, paryullasannakha-mayūkha-śikhābhirāmau | Pādau padāni tava yatra jinēndra! Dhatta:, Padmāni tatra vibudhā : Parikalpayanti || 36 || 651
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy