SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ Kartum stavam vigata-saktirapi pravrtta: | Prītyātma-vīryamavicārya mțgī mrgēndram, Nābhyēti kim nija-śiśā: Paripālanārtham ||5|| अल्प-श्रुतं श्रुतवतां परिहास-धाम! त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् | यत्कोकिलः किल मधौ मधुरं विरौति, तच्चाम्र-चारु-कलिका-निकरैक-हेतुः ||६|| Alpa-śrutam śrutavatām parihāsa-dhāma! Tvadbhaktirēva mukharīkurutē balānmām Yatkākila: Kila madhau madhuram virauti. Taccāmra-cāru-kalikā-nikaraika-hētu: |16|| त्वत्संस्तवेन भव-सन्तति-सन्निबद्धम्, पापं क्षणात्क्षयमुपैति शरीरभाजाम् आक्रान्त-लोकमलि-नीलमशेषमाशु, सूर्यांशु-भिन्नमिव शार्वरमन्धकारम् ||७|| Tvatsanstavēna bhava-santati-sannibad’dham, Pāpam kşaņātkşayamupaiti śarīrabhājām | Akranta-lokamali-nilamasesamasu, Suryansu-bhitnnamiva sarvaramandhakaram ||7|| मत्त्वेति नाथ! तव संस्तवनं मयेदमारभ्यते तनु-धियापि तव प्रभावात् | चेतो हरिष्यति सतां नलिनी-दलेषु, मुक्ता-फलद्युतिमुपैति ननूद-बिन्दुः ||८|| Mattvēti nātha! Tava sanstavanam mayēdaMārabhyatē tanu-dhiyāpi tava prabhāvāt Ceto harisyati satam nalini-dalesu, Muktā-phaladyutimupaiti nanūda-bindu: |18|| आस्तां तव स्तवनमस्त-समस्त-दोषम्, 643
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy