SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ यः संस्तुतः सकल-वाड्मय-तत्त्व-बोधा दुद्भूत-बुद्धि-पटुभिः सुर-लोकनाथैः । स्तोत्रैर्जगत् – त्रितय - चित्त – हरैरुदारैः, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ||२|| Ya: Sanstuta: Sakala-vangmaya-tattva-bodhadudbhuta-bud'dhi-patubhi: Sura-lokanathai: | Stotrairjagat – tritaya - citta - harairudārai:, Stāșyē kilāhamapi taṁ prathamaṁ jinēndram ||2|| बुद्धया विनापि विबुधार्चित-पाद-पीठ स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम् | बालं विहाय जल-संस्थितमिन्दु-बिम्ब मन्यः क इच्छति जनः सहसा ग्रहीतुम् ||३|| Buddhayā vināpi vibudhārcita-pāda-pītha Stotum samudyata-matirvigata-trapoham | Balam vihaya jala-sansthitamindu-bimbaMan'ya: Ka icchati jana: Sahasā grahītum ||3||| वक्तुं गुणान्गुण-समुद्र शशांक-कान्तान्, कस्ते क्षमः सुर-गुरु-प्रतिमोऽपि बुद्ध्या | कल्पान्त-काल-पवनोद्धत-नक्र-चक्रम्, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ||4|| Vaktum gunan guna-samudra sasanka-kāntan, Kaste ksama: Sura-guru-pratimopi bud'dhya | Kalpanta-kala-pavanod'dhata-nakra-cakram, Kova taritumalamambunidhim bhujabhyam ||4|| सोऽहं तथापि तव भक्ति-वशान्मुनीश! कर्तुं स्तवं विगत-शक्तिरपि प्रवृत्तः | प्रीत्यात्म-वीर्यमविचार्य मृगी मृगेन्द्रम्, नाभ्येति किं निज-शिशोः परिपालनार्थम् ||५|| Sõham tathāpi tava bhakti-vaśānmunīša! 642
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy