SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Phira āpa aghāti vināśa sabai, śivadhāma-vişaim thita kīna tabai Kệtakrtya prabhu jagatārana haim, aranātha namūṁ sukhakārana haim |12| Aba dīnadayāla dayā dhariyē, mama karma-kalanka sabai hariyē Tumarē guna ko kachu pāra na hai, aranātha namām sukhakārana hai |13| (घत्तानन्द छन्द मात्रा ३१) जय श्रीअरदेवं, सुरकृतसेवं, समताभेवं, दातारं । अरि-कर्म-विदारन, शिवसुख-कारन, जय-जिनवर जग-त्रातारं ।१४। (Ghattānanda chanda mātrā 31) Jaya śrī'aradēvam, surakrtasēvam, samatābhēvam, dātāram Ari-karma-vidārana, śivasukha-kārana, jaya-jinavara jaga-trātāraṁ |14| ओं ह्रीं श्रीअरहनाथजिनेन्द्राय जयमाला-पूर्णायँ निर्वपामीति स्वाहा। õm hrī śrī'arahanāthajinēndrāya jayamālā-pūrnārghyam nirvapāmīti svāhā (छन्द आर्या मात्रा ६९) अरह-जिन के पदसारं, जो पूजें द्रव्य-भाव सों प्राणी। सो पावे भवपारं, अजरामर-मोक्षथान सुखखानी।। (Chanda āryā mātrā 69) Araha-jina ke padasaram, jo pujem dravya-bhāva som prani| So pave bhavaparam, ajaramara-moksathana sukhakhani|| ॥ इत्याशीर्वादः परिपुष्पांजलिं क्षिपेत् ।। || Ityāśīrvāda: Paripuşpāñjalim kşipēt || 552
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy