SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ चैत्य-भक्ति Chaitya Bhakti (बोलते समय पुष्पांजलि क्षेपण करें) (Bolate samaya Puspanjali Kṣēpaṇa Karēm) इच्छामि भंते! चेइयभत्ति काउसग्गो कओ, तस्सालोचेउं अहलोय-तिरियलोय-उड्ढलोयम्मि किट्टिमाकिट्टिमाणि जाणि जिणचेइयाणि, ताणि सव्वाणि तीसु वि लोयेसु भवणवासिय-वाण-विंतर - जोयसिय- कप्पवासिय त्ति चउविहा देवा सपरिवारा दिव्वेण गंधेण दिव्वेण पुप्फेण दिव्वेण धूवेण दिव्वेण चुण्णेण दिव्वेण वासेण दिव्वेण ण्हाणेण णिच्चकालं अच्वंति पुज्जंति वंदंति णमस्संति अहमवि इह संतो तत्थ संताई णिच्चकालं अच्चमि पुज्जेमि वंदामि णमस्सामि। दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगदि गमनं समाहिमरणं जिणगुणसंपत्ती होउ मज्झं | अथ पौर्वाह्निक-माध्याह्निक-आपराह्निक- देववंदनायां पूर्वाचार्यानुक्रमेण सकल-कर्म-क्षयार्थं भावपूजा-वंदना-स्तवसमेतं श्रीपंचमहागुरु-भक्ति पुरस्सरं कायोत्सर्गं करोम्यहम् | Icchāmi bhante! Ce’iyabhatti kā'usaggī ka'Ō, tas’sālācē'um ahalōya-tiriyalōya-uḍḍhalōyam'mi kiṭṭimākiṭṭimāņi jāņi jiņacē'iyāņi, tāņi savvāņi tīsu vi lōyēsu bhavanavāsiya-vāna-vintara-jāyasiya-kappavāsiya tti ca'uvihā dēvā saparivārā divvēņa gandhēņa divvēņa pupphēņa divvēņa dhūvēņa divvēņa cunņēņa divvēņa vāsēņa divvēņa nhāṇēņa ṇiccakālaṁ accanti pujjanti vandanti ṇamas'santi | ahamavi iha santō tat'tha santa'im niccakālam accēmi pujjēmi vandāmi namas' sāmi. Dukkhakkha' o kam'makkha’ō böhilāho sugadi gamanam samāhimaraṇaṁ jiņagunasampatti hō’u majjhaṁ | atha paurvāhnika-mādhyāhnika-āparāhnika-dēvavandanāyāṁ pūrvācāryānukramēņa sakala-karma-kṣayārthaṁ bhāvapūjā-vandanāstava-samētaṁ śrīpañcamahāguru-bhakti puras'saraṁ kāyōtsargam karŌmyaham | 157
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy