SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ क्षामणा-सूत्रम् ] ते सर्वगोत्रापमेता महर्षयः उच्चाम् अगोत्राम् च गति नजन्ति ॥ ३०९ ॥ : २५ : क्षामणा-सूत्रम् [ ४७ सर्वस्य जीवरासे: भावतो धर्मनिहितनिजचित्तः । सर्वान् क्षमापयित्वा क्षमे सर्वस्य अहकमपि ॥ ३१० ॥ सर्वस्य श्रमण संघस्य भगवतः अञ्जलिं कृत्वा शीर्षे । सर्वान् क्षमापयित्वा क्षमे सर्वस्य अहकमपि ॥३११॥ आचार्यान् उपाध्यायान् शिष्यान् साधर्मिकान् कुल-गणांथ । ये मम केsपि कषायाः सर्वान् त्रिविधेन क्षमयामि ||३१२ || क्षमयामि सर्वान् जीवान् सर्वे जीवाः क्षमन्ताम् मम । मैत्री मे सर्वभूतेषु वैरं मम न केनचित् ॥३१३॥ यत् यत् मनसा वदं यत् यत् वाचया भाषितं पापम् । यत् यत् कायेन कृतं मिथ्या मे दुष्कृतं तस्य ॥३१४॥ ain
SR No.009220
Book TitleMahaveer Vani
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year
Total Pages182
LanguageGujarati
ClassificationBook_Gujarati
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy