SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ५ः । *", शक्ति गोवेन नमोवी सम्नाति मानवः ॥२०४॥ चाणि भगाने वमनमिति मना संख्यानम् मानं परीक्षा कुर्यान | उपमा वाले गठित इति मवा. अत्यं गर्न पश्यनि विम्भूतम् ॥ ३०५ ॥ न तस्य वातिः वा कुलं वा त्राण, नान्यत्र विद्याचरणं सुचीर्णम् । निष्क्रम्य स सेवते न स पारगः भवति | जानीरा अगारिकर्म, विमोचनाय ||३०६ ॥ निष्कियनः भिक्षुः मुरुक्षजीवी यः गौरववान् भवति श्रोककामी । आजीयमेतं तु अवुध्यमानः, पुनः पुनः विपर्यासम् उपैति ॥३०७॥ प्रज्ञामदं चैव तपोमदं च, निर्णामयेत् गोत्रमदं च भिक्षुः । आजीवकं चैव चैव चतुर्थमाहुः, स पण्डितः उत्तम पुद्गलः सः ॥ ३०८ ॥ एतान् मदान् विकृन्त धीर !, न तानू सेवन्ते सुधीरधर्माः ।
SR No.009220
Book TitleMahaveer Vani
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year
Total Pages182
LanguageGujarati
ClassificationBook_Gujarati
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy