SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ३० | महावीर-चाणी इह जीवितं अनियम्य प्रभ्रष्टाः समाधियांगेभिः । ते कामभोगरसगृद्धा उपपद्यन्ते आसुरे काये ॥१९॥ यावन्तोऽविद्यापुरुषाः सर्वे ते दुःखसंभवाः । लुप्यन्ते बहुशो मूढाः संसारे अनन्तके ॥१९४॥ बालानाम् अकामं तु मरणम् असकृद् भवेत् । पण्डितानां सकामं तु उत्कृष्टेन सकृद् भवेत् ।।१९५॥ वालस्य पश्य बालत्वं अधर्म प्रतिपय । त्यक्त्वा धर्मम् अधर्मिष्टः नरके उपपद्यते ॥१९६॥ धोरस्य पश्य धीरत्वं सत्यधर्मानुवर्तिनः । व्यक्चा अधर्म धर्मिष्ठः देवेषु उपपद्यते ॥१९७॥ तुलयित्वा बालभावम् अवालं चैव पण्डितः । त्यवत्वा बालभावं अवालं सेवते मुनिः ॥१९८॥ पण्डित-मूत्रम् समीत्य पण्डितः तस्मात् पाशजातिपथान बहन् । आमना सत्यमेपयेत् मैत्री भूतेषु कल्पयेत् ॥१९९।। यत्र कान्तान प्रियान भोगान् लब्धान् विपृष्टीकुर्वति । स्वाधीनान त्यजति भोगान् स खल त्यागीनि उच्यते ॥२००॥ ૧ બીન પડ પ્રમ– पवनः धिपस्या: सर्व देवगना। ! ५:१२.३८५
SR No.009220
Book TitleMahaveer Vani
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year
Total Pages182
LanguageGujarati
ClassificationBook_Gujarati
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy