SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ क्षामा-माम् ते सर्वगोगामता . मायः उसा अगोताम् च गति मन्ति ॥३.०९॥ :२५ : क्षामणा-सूत्रम् . सर्वस्य जीवरासः भावतो भनिद्रितनिमनित्तः । सवंत क्षमापयिःया झमे सर्वस्व अदफपि ॥३१०॥ सर्यग्य प्रमगसंघरय भगवतः अनलित्या हाय । सर्वात समागिन्या क्षमे सर्वस्य अहमपि ॥३११॥ आचार्यान् उपाययान शिम्यान साधर्मिकान कुल गांध। ये मम येऽपि कपायाः स्वांन त्रिविधन क्षमयारि ॥३.१२॥ क्षमयामि सर्वत् जीयान सर्वे जीयाः क्षमन्ताम् गम । मैत्री में सर्वभूतेषु वरं मम न केनचित् ॥३१३।। यत् यत् मनसा वदं यत् यत् वाचया मापितं पापम् । यत् यत् कायेन कृतं मिया मे दुतं तस्य ॥३१॥
SR No.009220
Book TitleMahaveer Vani
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year
Total Pages182
LanguageGujarati
ClassificationBook_Gujarati
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy