SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ૨૧૦ ઈન્દ્રિયજયાષ્ટક - ૭ જ્ઞાનસાર જીવ ! તું ઈન્દ્રિયોના વિષયોથી વિરામ પામ, વિરામ પામ. શ્રી ઉત્તરાધ્યયનસૂત્રમાં ૯-૫૩ માં કહ્યું છે કે - “अभो (पांये ईन्द्रियोनां विषयसुजो) शस्य३५ छे. विषतुल्य छे. खाशीविषसर्पनी ઉપમાવાળાં છે. કામોની પ્રાર્થના કરનારા જીવો કામો (ઈચ્છાઓ) પૂર્ણ થયા વિના જ દુર્ગતિમાં भय छे. ॥१॥ वृद्धास्तृष्णाजलापूर्णैरालवालैः किलेन्द्रियैः । मूर्च्छामतुच्छां यच्छन्ति, विकारविषपादपाः ॥२॥ ગાથાર્થ :- તૃષ્ણા રૂપી જલથી ભરપૂર ભરેલા ઈન્દ્રિયો રૂપી ક્યારાઓ વડે વૃદ્ધિ પામેલા એવા વિકારો રૂપી વિષવૃક્ષો ભારે (ભયંકર) મૂર્છાને આપે છે. ॥૨॥ टीड :- " वृद्धाः इति " - किल इति सत्ये, इन्द्रियैः विषयभोगरसिकैः आलवालैः वृद्धाः-महत्त्वमापन्नाः, विकारविषपादपाः- विकारा एव विषवृक्षाः अतुच्छामत्यन्तां मूर्च्छा यच्छन्ति-मुह्यतां ददाति । इत्यनेन अनादिस्वरूपयुतानां परभावरमणाभोग्याभोग्यचेतनानां विकारविषवृक्षाः इन्द्रियैः - स्पर्शनादिभिः विषयग्राहकैः प्रवर्धमानाः महामोहं कुर्वन्ति । किम्भूतैः आलवालैः ? - तृष्णाजलापूर्णैःतृष्णा-लोभवैकल्यं लालसा, तद्रूपेण जलेन आपूर्णै:- भृतैः इत्यर्थः । तृष्णाप्रेरितानि एव इन्द्रियाणि धावन्ति । तृष्णाया आनन्त्यम् - = “सुवण्णरुप्पस्स य पव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणतया ॥ (उत्तराध्ययनसूत्र-८-४८) वारमणंतं भुच्चा, वंता चत्ता य धीरपुरुसेहिं । ते भोगा पुण इच्छइ, भोत्तुं तिण्हाउलो जीवो ॥२॥ तृष्णाकुलस्यैव विषयाः रमणीयाः । सा च अनाद्यभ्यासतः विषयप्रसङ्गेन वर्धते । अतः इन्द्रियविषयपरित्यागो युक्तः ॥ २ ॥ - વિવેચન :- આ શ્લોકમાં આવેલા સંસ્કૃત શબ્દોના અર્થો આ પ્રમાણે છે किल जेटले सत्य, सायुं, परेजर.
SR No.009133
Book TitleGyansar Astak tatha Gyanmanjari Vrutti
Original Sutra AuthorN/A
AuthorDhirajlal D Mehta
PublisherJain Dharm Prasaran Samiti
Publication Year2011
Total Pages929
LanguageGujarati
ClassificationBook_Gujarati
File Size290 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy