SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २ . મહામાભાવિક નિવસ્મરણ. वीसा पणयाला विय तीसा पन्नत्तरी जिणवरिंदा । गहभूअरक्खसाइणि-घोरुवसग्गं पणासंतु ॥४॥ सत्तरि पणतीसा वि य सट्ठी पंचेव जिणगणो एसो । वाहिजलजलणहरिकरि-चोरारिमहाभयं हरउ ॥५॥ पणपन्ना य दसेव य पन्नही तह य चेव चालीसा । रक्खंत मे सरीरं देवा सुरपणमिआ सिद्धा ॥६॥ ॐ हरहुंहः सरसुंसः हरहुंहः तहय चेव सरसुसः ॥ आलिहियनामगभं चकं किर सवओम ॥७॥ ॐ रोहिणि पन्नत्ति वज्जसिंखला तहय वज्जअंकुसिआ। चक्केसरि नरदत्ता कालि महाकालि तह गोरी ॥८॥ गंधारि महजाला माणवि वइट्ट तह य अच्छुत्ता। माणसि महमाणसिआ विज्जादेवीओ रक्खंतु ॥९॥ पंचदसकम्मभूमिसु उप्पन्नं सत्तरं जिणाण सयं । विविहरयणाइवन्नो-वसोहि हरउ दुरिआई ॥१०॥ स अइसयजुआ अट्ठमहापाडिहेरकयसोहा। तित्थयरा गयभोहा झाएअब्वा पयत्तणं ॥११॥ ॐ वरकणयसंखविदुम-मरगयघणसन्निहं विगयमोहं । सत्तरिसयं जिणाणं सब्बामरपूइथं बंदे ॥१२॥ स्वाहा अट्टेव य अट्ठसयं अट्ठसहस्सं च अट्टकोडीओ। रक्खंतु मे सरीरं देवासुरपणमिआ सिद्धा ॥१३॥ ॐ भवणवइवाणवंतर-जोइसवासी विमाणवासी अ । जे के वि दुट्ठदेवा ते सव्वे उवसमंतु ममं ॥१५॥ स्वाहा चंदणकप्पूरेणं फलए लिहिऊण खालिअं पीअं। एगंतराइगहभूअ-साइणिमुग्गं पणासेई ॥१५॥ इअ सत्तरिसयजंतं सम्मं मंतं दुवारि पडिलिहि। दुरिआरिविजयवंतं निभंतं निच्चमच्चेह ॥१६॥ -इति सप्ततिशतं यंत्रस्तोत्रं समाप्तं ॥ लावार्थ: ત્રણ જગતના સ્વામીપણાને પ્રકાશ કરનાર અષ્ટ મહાપ્રતિહાર્યવડે કરીને સુશોભિત, સમયક્ષેત્રમાં એટલે અઢીદ્વિપમાં રહેલા જિનેશ્વરોના સમૂહને હું સ્મરૂં-- સ્મરણ કરું છું ૧
SR No.009125
Book TitleMahaprabhavi Navsmaran
Original Sutra AuthorN/A
AuthorSarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1938
Total Pages762
LanguageGujarati
ClassificationBook_Gujarati
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy