SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ મહાપ્રાભાવિક નવસ્મરણ, अक्खे परखे जिrपासे स्वाहा ] विद्यानो लय खो ( भाट्टति भारे लुयो चित्र. नं. १८ ) ३२ ૐકારનું ધ્યાન षट्कोणेऽप्रतिचक्रे फडिति प्रत्येकमक्षरम् | सव्ये न्यसेद्विचक्राय स्वाहा बाह्येऽपसव्यतः ||६५ || भूतांतं बिंदुसंयुक्तं तन्मध्ये न्यस्य चिंतयेत् । नमो जिणाणमित्याद्यैरों पर्वैर्वैयेद्बहिः ॥६६॥ [प्रथम] छ । बाजा थे यंत्रमां 'अप्रतिचक्रेफट्' भा छ अक्षरमांथी थोडे अक्षर हरे मुणाभां भूम्वा, तेनी महार अवणी रीते 'विचकाय स्वाहा' आछ अक्षरमांथी मे अक्षर हरे गुणानी पासे भूङवो यही ॐ नमो जिणाणं, ॐ नमो ओद्दिजिणाणं, ॐ नमो परमोहिजिणाणं, ॐ नमो सच्व्वोसहि जिणाणं, ॐ नमो अणतोहिजिणाणं, ॐ नमो कुट्ठबुद्धीणं, ॐ नमो वीयवुद्धीणं, ॐ नमो पयाणुसारीणं, ॐ नमो संभिन्नसोआणं, ॐ नमो उज्जुमइणं, ॐ नमो विउलमद्दणं, ॐ नमो दसव्वीणं ॐ नमो चौदसपुव्वीणं, ॐ नमो अटुंगमहानिमित्तकुसलाणं, ॐ नमो विउचणइडिपत्ता, ॐ नमो विज्जाहराणं, ॐ नमो चारणाणं, ॐ नमो पण्णसमणानं, ॐ नमो आगासगामीणं, ॐ ज्यों ज्झीं श्रीं ह्रीं धृति कीर्ति बुद्धि लक्ष्मी स्वाहा ॥ ( भाट्टति भाटे જુએ ચિત્ર. નં. ૨૦) આ પદાથી પાછ્યું વલય પુરવું. પછી પંચપરમેષ્ઠિ મહા मंत्रनां यांथ होना [ॐ नमो अरिहंताणं हाँ स्वाहा मंगुठाने विषे, ॐ नमो सिद्धाणे ह्रीं स्वाहा त`नी मांगणीने विषे, ॐ नमो आयरियाणं हूँ स्वाहा भव्यमा मांगणीने विषे, ॐ नमो उवज्झायाणं हैं स्वाहा अनामिठा भांगणीने विषे अने ॐ नमो लोएसवसाहूणं स्वाहा उनिष्ठा मांगणीने पिषे] न्यास पुरी यंत्रना मध्यमां सिंहु સહિત ૐ કારને સ્થાપન કરવા. પછી તે યંત્રને માથા ઉપર પૂ, દક્ષિણ અને પશ્ચિમના અંતરભાગમાં સ્થાપન કરી ચિતવવે.-૬૫, ૬૬ अष्टपत्राम्बुजे ध्यायेदात्मानं दीप्ततेजसम् । प्रणवाद्यस्य मंत्रस्य वर्णान् पत्रेषु च क्रमात् ॥६७॥ पूर्वाशाऽभिमुखः पूर्वमधिकृत्यादिमंडलम् । एकादशशतान्यष्टाक्षरं मंत्र जपेत्ततः ॥६८॥ આઠ પાંખડીવાળા કમળને વિષે અઝળાટ તેજવાળા આત્માને ચિતવવે. मने डर पूर्व पडेसा मंत्रना [ ॐ नमो अरिहंताणं] आठ वर्णाने अनुष्टुभे પાંખડીઓ પર સ્થાપના કરવા, તેમાં પ્રથમ પાંખડી પૂર્વ દિશા તરફથી ગણવી અને તેમા ૐ મૂકવા અને પછી અનુક્રમે બાકીના અક્ષરે મૂકી, કમળમાં રહેલા તે આઠ અક્ષરવાળા મંત્રને અગિયારસે વાર જાપ કરવેા. (આકૃતિ માટે જુએ ચિત્ર ન. ૨૧)
SR No.009125
Book TitleMahaprabhavi Navsmaran
Original Sutra AuthorN/A
AuthorSarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1938
Total Pages762
LanguageGujarati
ClassificationBook_Gujarati
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy