SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अथ मन्त्रपदैः परमात्मवती प्रतिमाऽपि भवेदिति चेन्न यतः । स्वयमेव न मन्त्रनुतेन भजन् विभुतामुपले न हि धातुमलम् ॥१९॥ परिपूर्णमतेश्च समग्रदृशः कथनानि तथा रचनानि वृथा । विमलात्मदशामधियातवतां स्मरणेन हि नाशमुपैति भवः ॥२०॥ न हि वाग्घटना न हि देहरयो न हि चक्षुषि काचन पक्ष्मगतिः । प्रतिभाप्रतिभाववियोगवति प्रभूताधियमत्र वहामि कथम् ॥२१॥ मुखवस्त्रसमावृतवक्त्रममुं विशदागमपाठरतं तनुजम् । यदि धर्मविहीनमवैषि तदा तव भावसमर्चनमस्तु कुतः ॥२२॥ मम पापपराहरणाहरिणी त्वमसीत्यहमर्चनजातमघम् । परिहत्य विशोधितकर्ममल: तव दु:खकरोऽभवमद्य कथम् ॥२३।। अहमहणयाऽपि विना विदधे समतागुणसाधनमात्मकृते । वनितावलिनर्तनकेन विना स्वरवादनमप्यतिमोदकरम् ॥२४॥ श्रीमाणिभद्रमहाकाव्यम् ४
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy