SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ४६ शुकस्तु चञ्च्वा धृतधातुदण्डः स्वपक्षनिस्ताडितपञ्जरस्तम् । अवेक्ष्य रागातिशयादुदग्रं चकार चित्कारमनेकवारम् ॥१९॥ मुखाग्रकेशा चलमानकर्णा करञ्जनेत्रैरमुमीक्षमाणा । धरालुठत्पुच्छवती सुमन्दं जगाद मार्जारकनी किमेनम् ? ॥२०॥ जहावथाऽऽलिन्द्रपदानुपाताद् विहङ्गिकां दासगणं ददन् स्वम् । सतां सदा त्यक्तिभिरेव दानै स्समं समाख्या बत भिन्नशब्दैः ॥ २१ ॥ स देहलीमैच्चरणानुचारैर्व्यधादिहामुष्य मुदा प्रसूनैः । सधर्मिणी स्वागतमादरेण महेद् वसन्तर्तुकलैव माघम् ॥२२॥ गतश्रमे श्रेष्ठिनि धौतपादे पटान्तराधायिनि भोजनार्थम् । निमन्त्रणायाऽस्य वधूस्समायात् महान् हि मानव्यसनेन बद्धः ||२३|| रसाकुलं स्नेहमयं मनोज्ञं सुदर्शनं पात्रनियोजितञ्च । अवाप्य भोज्यं स्वजनेन तुल्यं परां स तुष्टिं समवाप धन्यः ||२४|| श्रीमाणिभद्रमहाकाव्यम् ३
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy