SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ विहितहितविधानो गर्जनासन्निधानो ।।९-१६।। वीणारणत्कृतिसमस्वरवाचिकाया ।।८-३७।। वैभवेन स कुबेरजेतृणा ।।२-२२॥ वैभवैरुत्तमैः श्रेष्ठिनो मन्दिरे ।।७-१॥ व्यलोक्यतायं तनुजो जनन्या ।।३-५८।। व्यस्मरन्न समुदीरितोऽर्चनै-॥२-३४॥ व्यापृति पालिकायां नगर्यां मरौ ।।७-११।। वर्षया निर्मिते पण्यविश्रामणेऽ ।।७-२९॥ शङ्करेण शिरसा सरिद्वरा ।।२-८॥ शनैरेष घोरेऽन्धकारेऽग्रगामी ।।५-६।। शयानः करं ताडयन् मस्तकेन ॥५-३६।। शिरसि कनकमुक्तारत्नकोटीरशाली ।।९-१।। शिरस्सु संवाहितसूर्यभानवः ॥१-१०।। शीघ्रमभ्रान्तमश्रान्तमानन्दितं ।।७-५१।। शीतता सूर्यमुद्यान्तमाक्रामति ॥७-१७।। शीतांशु-फेन-घृत-दुग्धसहोदरेण ।।८-४०।। शीर्ष कबन्धमहहा पदपिण्डिकाञ्च ॥८-२।। शुकस्तु चञ्च्वा धृतधातुदण्डः ॥३-१९॥ शुक्लधौताम्बरं स्वच्छप्रावारकं ।।७-५०।। शुचिस्मिता क्लान्तिहरा वनस्पतिः ।।१-४।। शुभासने स्वर्णमये विमुक्ते ॥३-३॥ शृगालिकारूतमुलूकचित्कृति ।।१-२२।। शेषाहिशीर्षपरिणामिसुवर्णहो ।।८-२०।। शैशिरा वायवो वृक्षपत्रोच्चयान् ।।७-१८।। श्मश्रुराजिभिरुपावृतं मुखं ॥२-६॥ श्रान्तानामथ चर्चया समभवत् साहाय्यकारी रविः ॥४-४५।। श्रियाऽम्बुसङ्घट्टनिवासखिन्नया ।।१-४३।। श्रीतीर्थङ्करमातृनेत्रविषयात् स्वप्नाच्छुभादादिमा-।।८-६३।। श्रीशत्रुञ्जयनाममन्त्रजपनं नाभेयनिध्यायिनं ।।७-५४।। श्रीसूरिमन्त्रजपमध्यधिकं वितेनुः ॥८-३४॥ श्लोकादिपदसूचिः १८३
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy