SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १८२ वर्षणाऽऽवासमाराधनार्थं दधुः ॥७-३० ॥ वसन्ति नेत्रेषु मदीयभाषाः ||३-५२ || वहत्सु वातेष्वविरामशालि ॥१-१२ ॥ वहन्तीभिरुच्छ्रयतां शनैश्शनै- ॥१-२४ ॥ वातायनात् पथिकलोकनिमन्त्रणानि ॥८- ३१ ॥ वासवोचितमहार्घचीवरैः ॥२- २४ ॥ वासुदेवमुखकृष्णताकरं ||२-३३|| वास्तवानुगुणितां विचारणा । २-३७।। विकसितशतपत्री - वीर - रक्तोत्पलाना - ॥९-४।। विक्षोभिता गुरुवरा दशसङ्ख्ययैवं ॥८-३३ ॥ विचिन्त्यैवमत्यन्तमाविष्टचेताः ।।५-१९।। विदधति परिचर्यां विंशतीनां सहस्रै - ॥९-११।। विधायोपधानेऽश्रुधाराङ्करेखां ।।५-४०।। विनाऽप्यलङ्कारमिहाऽऽस्यशोभा ॥३-३४॥ विनीतयोर्मस्तकयोर्जनित्री ॥३-५६ ॥ विभिन्नमन्त्रैरधिवासितं सुधा ॥१-३४ ॥ विभोमूर्तिमालम्बनं सज्जनानां ॥५- १७॥ विमर्शनानि हृदयेन चेत ॥३-३५ ॥ विमलपर्षदि धर्मकथामृताऽऽ ॥६- १ | विमलाक्षियुगे स्थिरमश्रुजलं ||४-२६ || वियदिव परिभिन्दन् वायुवेगान् विभञ्जन् ॥९-२५।। विरता वचनैर्जननीति सुतः ॥४-४२ ॥ विरतेष्वरविन्दसुलोचनया ॥४-२५ ॥ विराजते विश्वविभूतिविश्रुता ॥ १-६२ ॥ विलासिचूडाचलितं वितन्वन् ॥३ - १८॥ विशदमागमसूत्रमनेकशः ।।६-२७।। विशालभूरुह भरैरविस्खलच् ॥१-२३ ।। विशालवक्षोधृतमस्तकायाः ||३ - २८|| विषयविक्रियया क्रियया भवे ॥६- २८॥ विहाय देवार्चनपुण्य भारं ॥ ३-६१|| श्रीमाणिभद्रमहाकाव्यम्
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy