SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आबद्धनेत्रपुटपातिततेजसाऽन्तनेत्रं निभाल्य विततं शुभशोणवर्णम् । आकर्ण्य कर्णयुगसम्भ्रमणं गजस्य चक्षुर्विकासमकरोदपनीतपापः ॥५५॥ किं विद्युता सहगतं शुचिशारदा_ किं वा सहस्रकिरणेन युतं सुमेरुम् । किंस्वित् सुवर्णमुकुटेन युतं नृपास्यं आरूढयक्षमवलोकयति स्म नागम् ॥५६।। मातङ्गमेककरलग्नसुवर्णकुम्भ हस्तेषु षट्सु च विराजितरक्तपत्रम् । हस्तैर्नु सप्तभिरपाकृतसप्तभीति सप्तोर्ध्वराजभुवमेव समं स्पृशन्तम् ॥५७।। पीयूषसागरमहालहरीकफेन राजाश्मनेव नवनीतविशालपिण्डैः । किंवा सुपक्वकदलीफलसारभागनिर्मापितं धवलवर्णमवर्णनीयम् ॥५८॥ सौवर्णपादकटकैरिव पीतपुष्पैस्स्तम्भेषु रौप्यघटितेषु पदेषु बद्धम् । मुक्तासहोदरनखेष्वनुलग्नदुर्वं व्यावृत्तपादतलधारितभव्यकायम् ॥५९॥ सत्त्वातिरेकमदवर्धिततुङ्गकुम्भमाकर्षितागणितषट्चरणं मदाप्सु । सुस्निग्धकान्ति-मृदुकोण-वराटकाक्षं हारावलीललितकण्ठकमम्बुजौष्ठम् ॥६०॥ १४८ श्रीमाणिभद्रमहाकाव्यम् ८
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy