SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३५७ प्रथमो भागः [परि०१-का. १६] धानात् । वनयूथपङ्क्तिमालापानकग्रामादिशब्दानामप्येतेनैवानेकार्थप्रतिपादनपरत्वं प्रत्याख्यातम् । ['वृक्षौ' इत्यादि शब्दाः द्विवृक्षादिकं कथं ब्रुवन्ति, अस्य विचार:] कथमेवं वृक्षाविति पदं द्वयर्थं वृक्षा इति च बह्वर्थमुपपद्यते इति चेत्, अष्टसहस्त्रीतात्पर्यविवरणम् विषयमेवेत्यर्थः, सेनादिपदार्थोऽपि प्रत्यासत्तिविशेषाश्रय एक एव सेनादिपदेन बोध्यते, तदन्यबोधने त्वावृत्तिरेवाश्रयणीया, अत एव नानार्थे श्लिष्टेऽनेककारकान्वितैकक्रियापदे घटं पटं वाऽऽनयेत्यादौ मुख्यलक्ष्योभयपरे च गङ्गायां घोषमत्स्यौ स्त इत्यादौ गङ्गादिपदे सकदच्चरिते एकदाऽनेकार्थतात्पर्यग्रहेऽपि नैकदोभयोर्बोधः किं त्वावत्त्यैवेति तत्र वाक्यभेदव्यवहारः, एकानुसन्धानादेवोभयार्थबोधे तद्विरोधस्य सर्वैकवाक्यतासिद्धत्वादिति आहः । एतन्मते नराः पचन्तीत्यादावुभयत्रैव सरूपेणैकशेषः । ततश्च पृथगुच्चरितनानापदानामनुसन्धानान्नानार्थबोधः, अक्षणाक्षं पश्यतीत्यादौ तु पदभेदान्न दोष इति मन्तव्यम् । चिन्तामणिकृतस्तु नात्राऽऽवृत्तिः, किं त्वेकदैवार्थबोधः, एकपदस्यैकानुसन्धाने उभयार्थतात्पर्यग्रहस्य यौगपद्येन वा तद्ग्रहस्यावृत्त्या निर्वाहासम्भवात्, सामान्यत उभयतात्पर्यग्रहे प्रथममस्यैव बोधो नान्यस्येति नियन्तुमशक्यत्वाच्च । गङ्गां पश्येत्यादावपि गङ्गापदस्य लक्ष्ये तात्पर्यग्रहे तस्यैव धीरित्यस्य निर्वाहाय नानार्थोपस्थितिकालीनैकार्थबोधे तदितरार्थतात्पर्यज्ञानस्य प्रतिबन्धकत्वकल्पनायां तु तदर्थतात्पर्यज्ञानस्योत्तेजकत्वं वाच्यम् । न चैवं गौरवम्, प्रामाणिकस्य तस्यादोषत्वात्, वाक्यभेदस्त्वर्थभेदात् । तदुक्तम्, अर्थक्यादेकं वाक्यम् इति, [ ] न च एकानुसन्धाने यौगपद्यान्तर्भावेन वा न वक्तुस्तात्पर्यम्, सकृदुच्चरित इत्यादिनियमेन बाधावतारादिति वाच्यम्, बाधितेऽपि क्वचिदिच्छोदयाद्विशेषदर्शनस्यासार्वत्रिकत्वात् सकृदित्यस्य क्रियाविशेषणत्वेन विशेषदर्शनस्यैवायोगाच्च इत्याहुः । एतन्मते तु प्रधानैकार्थमादायैवोक्तपदवाक्यस्वभावः समर्थनीयः । निष्कृष्टनयमनालोच्यापाततः शङ्कते-कथमेवमिति । निष्कृष्टनये तु वृक्षपदार्थे वृक्षत्वावच्छिन्ने द्विवचनाद् द्वित्वस्य बहुवचनाच्च बहुत्वस्यान्वयादनुपपत्तिरेव नास्तीति १. तत्त्वचिन्तामणि: शब्दखण्डे तात्पर्यवादः ।। २. सामान्यतो भ्युभयतात्पर्य इति ह० प्र० पाठः, तत्र सामान्यतोऽप्युभयतात्पर्य इति पाठः सम्भवति ।
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy