SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३५६ अष्टसहस्त्रीतात्पर्यविवरणम् प्रवर्तमानः शब्दः प्रसिद्धवृद्धव्यवहारेषूलभ्यते यतो निष्पर्यायं भावाभावावभिदधीत । स्यान्मतं-'यथासङ्केतं शब्दस्य प्रवृत्तिदर्शनात्सह सदसत्त्वधर्मयोः सङ्केतितः शब्दस्तद्वाचको न विरुध्यते सजाशब्दवत्,' इति तदयुक्तं, (भा०) सङ्केतानुविधानेऽपि कर्तृकर्मणोः शक्त्यशक्त्योरन्यतरव्यपदेशार्हत्वाद् अयोदारुवज्रलेखनवत् । न हि यथायसो दारुलेखने कर्तुः शक्तिस्तथा वज्रलेखनेऽस्ति, यथा वज्रलेखने तस्याशक्तिस्तथा दारुलेखनेऽपीति शक्यं वक्तुम् । नापि यथा दारुणः कर्मणोऽयसालेख्यत्वे शक्तिस्तथा वज्रस्यास्ति यथा वा वज्रस्य तत्राशक्तिस्तथा दारुणोऽपीति निश्चयः, क्वचित्कस्यचित्कर्तृकर्मणोः शक्त्योरशक्त्योश्च प्रतिनियततया व्यवस्थितत्वात् । तथा शब्दस्यापि सकृदेकस्मिन्नेवार्थे प्रतिपादनशक्तिर्न पुनरनेकस्मिन्, सङ्केतस्य तच्छक्तिव्यपेक्षया तत्र प्रवृत्तेः । सेनावनादिशब्दस्यापि नानेकत्रार्थे प्रवृत्तिः, करितुरगरथपदातिप्रत्त्यासत्तिविशेषस्यैकस्य सेनाशब्देनाभि - अष्टसहस्त्रीतात्पर्यविवरणम् Tजैनेन्द्रव्याकरणे सदिति सञ्ज्ञाशब्दः सङ्केतविशेषवशात् शतृशानचयोस्तथा कश्चित्सह सदसत्त्वयोः कथं प्रतिपादको न स्यादित्यर्थः । तत्रापि प्रत्ययद्वयोत्पत्तेः क्रमेणैव सम्भवाद् बोधकतारूपशक्तेर्बोध्यबोधकभेदेन भिन्नत्वान्नानार्थशब्दस्थल इव बोध्यभेदे शब्दभेदकल्पनादुपचारेण तदेकत्वाभिमानान्न प्रागुक्तसिद्धिरित्याह-तदयुक्तमित्यादि । अन्यतरव्यपदेशार्हत्वादिति उपचारादुभयशक्तत्वाभ्युपगमेऽपि तत्त्वजिज्ञासायामेकतरशक्तत्वस्यैव तत्र वक्तुमुचितत्वादित्यर्थः । ॥ शक्तिवादः ॥ (१) सङ्केतस्येति सङ्केतस्य तत्रार्थप्रतिपादने तच्छक्तिव्यपेक्षायास्तच्छक्तिसमाश्रयणाद्धेतोः प्रवृत्तेस्तस्याश्चैकार्थनियतत्वात् स्वातन्त्र्येण सङ्केतस्याहेतुत्वान्नैकदैकस्मादुभयप्रतिपत्तिरित्यर्थः । सेनावनादिस्थले व्यभिचारमाशङ्क्य निराकरोति-सेनेत्यादिना । अत्र यद्यपि प्रत्यासत्तिविशेषस्य सेनादिपदार्थत्वे तदाश्रयालाभः, आक्षेपात् तल्लाभोपगमे जातिशक्तिवादापत्तिः, सेनादिपदेन प्रत्यासत्त्या आश्रयस्यापि बोधोपगमे च एकं पदमेकमेवार्थं बोधयतीति नियमभङ्गात् सकृदुच्चरितमित्यादिन्यायाप्रामाण्यापत्तिः, तथापि सेनादिपदानां प्रत्यासत्तिविशेषस्य शक्यतावच्छेदकत्वात सकदच्चरितमित्यत्र सकविवरणस्यैकमेवेत्यस्यैकधर्मावच्छिन्नमेवेत्यर्थान्न कश्चिद्दोष इति भावनीयम् । अपरे तु सकृदुच्चरितमित्यत्र सकृदित्यस्यैकं वृत्ति -
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy