________________
प्रथमो भाग: [परि० १-का. १४]
३४१ स्फटिकस्य पीतेतरप्रतिभासित्ववत्' इति, तदसत्, प्रत्यक्षतरोपाधीनामपि शब्दात्मकत्वे भेदासिद्धेः, तदनात्मकत्वे शब्दाद्वैतव्याघातात्, तेषामवस्तुत्वे स्पष्टेतरप्रतिभासभेदनिबन्धनत्वविरोधात् । तत्प्रतिभासस्याप्यभेदे, स एव प्रत्यक्षतराविशेषप्रसङ्गः ।
(भा० ) तथानभिधेयत्वेऽपि सत्येतरयोरभेदः स्यात् ।
यत्सत्तत्सर्वमक्षणिकं, क्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधादित्यादेरिव वाक्यस्य यत्सत्तत् क्षणिकमेव, नित्ये क्रमाक्रमाभ्यामर्थक्रियानुपपत्तेरित्यादेरपि वाक्यस्यासत्यत्वप्रसङ्गाद्विपर्ययानुषङ्गाद्वा, सर्वथार्थासंस्पर्शितत्वाविशेषात्, कस्यचिदनुमानवाक्यस्य कथञ्चिदर्थसंस्पर्शित्वे सर्वथानभिधेयत्वविरोधात् । सोऽयं
सौगतः,
(भा०) स्वपक्षविपक्षयोस्तत्त्वातत्त्वप्रदर्शनाय यत्किञ्चित्प्रणयन् वस्तु सर्वथानभिधेयं प्रतिजानातीति किमप्येतन्महाद्भुतम् । सर्वथाभिधेयरहितेनानुमानवाक्येन सत्यत्वासत्यत्वप्रदर्शनस्य प्रणेतुमशक्तेः ।
साध्याभिधानात्पक्षोक्तिः पारम्पर्येण नाप्यलम् ।
शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ॥ [ ] इति वचनात् । स्वयं
(भा०) तत्कृतां वस्तुसिद्धिमुपजीवति, न तद्वाच्यतां चेति स्वदृष्टिरागमात्रमनवस्थानुषङ्गात् ।
वस्तुनोऽनुमानवाक्यवाच्यतानुपजीवने तत्कृतायाः सिद्धरुपजीवनासम्भवात्, अनभिमतप्रतिवादिवचनादपि तत्सिद्धिप्रसङ्गात्, स्वाभिधेयरहितादपि स्ववचना
अष्टसहस्त्रीतात्पर्यविवरणम्
स्यान्मतमित्यादिना । एतद् दूषयति-तदसदित्यादिना, प्रत्यक्षेतरोपाधीनामित्यत्र प्रत्यक्षं चेतरच्चोपाधिश्चेति द्वन्द्वः कार्यः, तेन बहुवचनोपपत्तिरिति द्रष्टव्यम् । वक्तव्यैकान्तपक्षोक्तं दूषणमवक्तव्यकान्तपक्षेऽपि सममित्युपदर्शयति-तथानभिधेयत्वेऽपीत्यादिना । साध्याभिधानादित्यादि साध्याभिधानात्, पक्षोक्तिः साध्यविशिष्टधर्मिण उक्तिः, पारम्पर्येणापि