SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३४० अष्टसहस्त्रीतात्पर्यविवरणम् [शब्दाद्वैतवादस्य निराकरणम्] न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिवाभाति सर्वं शब्दे प्रतिष्ठितम् ॥१॥ वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥२॥ [वाक्यपदीयम् ब्रह्मकाण्ड-१२३-१२४] इति दर्शनान्तरमप्यनालोचिततत्त्वम् । (भा०) सर्वात्मनाभिधेयत्वेऽपि प्रत्यक्षतराविशेषप्रसङ्गात् । चक्षुरादिशब्दादिसामग्रीभेदात्प्रत्यक्षेतरयोविशेष इति चेत्, न प्रत्यक्षादिव शब्दादेरपि वस्तुविशेषप्रतिपत्तेरविशेषसिद्धेः, प्रत्यक्षगोचरविशेषस्य शब्दागोचरत्वेऽनभिधेयत्वापत्तेः । प्रत्यक्षात्मकशब्दगोचरत्वात्तस्याप्यभिधेयत्वमेवेति चेत्, तथैवानुमानागमज्ञानात्मकशब्दविषयत्वमस्तु । ततश्च प्रत्यक्षतरयोः स्पष्टविशेषप्रतिभासित्वसिद्धरविशेषप्रसङ्गः । तयोविशेषे तदात्मकशब्दयोर्भेदप्रसङ्गात्कुतः शब्दाद्वैतसिद्धिः ? । स्यान्मतम्-'अद्वय एव शब्दः, केवलं प्रत्यक्षोपाधिः स्पष्टविशेषप्रतिभासात्मकः, शब्दाधुपाधिः पुनरस्पष्टसामान्यावभासात्मकः, पीतेतरोपाधेः - अष्टसहस्रीतात्पर्यविवरणम् ऽभिलापानुपरागेण गृहीतमप्यगृहीतकल्पमित्यर्थः । न सोऽस्तीत्यादिनोक्तं वक्तव्यैकान्तमपि प्रतिक्षिपति-सर्वात्मनेत्यादि सामान्यरूपेणेव विशेषरूपेणापीति सर्वात्मनेत्यस्यार्थः । शब्दागोचरत्वेऽनभिधेयत्वापत्तेरिति शब्दगोचरत्वेऽभ्युपगम्यमाने बाधापत्तेस्तदभ्युपगमस्यायुक्तत्वादित्यर्थः, बाधश्चाध्यक्षविषयो न शब्दविषय इति स्फुट एव । प्रत्यक्षविषये प्रत्यक्षशब्दवाच्यत्वमादाय बाधमाशङ्कते प्रत्यक्षात्मकेत्यादि । तथा सत्यनुमानादिशब्दवाच्यत्वात्तत्र स्पष्टत्वास्पष्टत्वसङ्करे ज्ञानसङ्करः स्यादित्याह-तथैवेत्यादि । विषयविशेषकृतो न प्रत्यक्षेतरविशेषः, किन्तु स्वकारणभेदकृत इत्यत्राह-तयोरिति तयोः प्रत्यक्षेतरयोः, विशेषे =कुतश्चित्कारणाद्भेदे, 'तदात्मकयोः प्रत्यक्षेतरशब्दयोर्भेदात्, शब्दाद्वैतसिद्धिः कुतो ? न कुतश्चिदिति प्रतिज्ञाहानिर्वादिनः। उपाधिभेदान्नायं दोष इत्याशङ्कते १. तदात्मकशब्दयोरिति अष्टसहस्रीसम्मतः पाठः ।
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy