________________
३२३
प्रथमो भाग: [परि०१-का० १३] मन्दतया न तद्विषयस्य भेदः, स्वलक्षणस्यैकस्वभावत्वाभ्युपगमात् ।
(भा०) तथा च मन्दप्रतिभासिनि स्वलक्षणे घटादौ शब्दविकल्पविषये
(भा०) तत्सङ्केतव्यवहारनियमकल्पनायामपि कथञ्चिदभिधेयत्वं वस्तुनः सिद्धम् इत्यलं प्रसङ्गेन ।
रूपादिस्वलक्षणे शब्दाभावादवाच्यमेव तदिति ब्रुवाणस्य प्रत्यक्षेऽर्थस्याभावात्तस्याज्ञेयत्वप्रसक्तेः समर्थनात्, रूपाद्यर्थस्य कथञ्चिज्ज्ञेयत्वेऽभिलाप्यत्वस्यापि साधनात् प्रकृतार्थपरिसमाप्तौ प्रसङ्गस्य निष्प्रयोजनत्वात् पर्याप्तं प्रसङ्गेन । ____ (भा० ) तस्मादवाच्यतैकान्ते यदवाच्यमित्यभिधानं तदसमञ्जसं, स्वलक्षणमनिर्देश्यमित्यादिवत्स्ववचनविरोधात् ।
-
अष्टसहस्त्रीतात्पर्यविवरणम्
कान्त इति वेदान्त्यभिमतप्रपञ्चावाच्यत्वपक्षखण्डनमिदम्, स्वलक्षणानिर्देश्यत्ववचनादिविरोधोपदर्शनं तु दृष्टान्तपरम्, बौद्धैः सदेकान्तस्यैव स्वलक्षणेऽभ्युपगमात्, अनिर्वाच्यत्ववचनमात्रेण परेषां ब्रह्मणीव तेषां तत्र सदेकान्तपक्षानिवृत्तेः । अथ वेदान्तिमते प्रपञ्चानिर्वाच्यत्वैकान्तः कथं वारणीयः ? अवाच्यैकान्तेऽवाच्यशब्देनापि वाच्यत्वं न स्यादिति दूषणस्य यौगिकपक्ष एव लब्धावसरत्वम्,' ब्रह्मशशविषाणरूपसदसद्विलक्षणरूढानिर्वाच्यपदार्थोपगमे त्वस्यादूषणत्वात्, रज्जुसर्पदावनिर्वचनीयसत्त्वस्येवानिर्वचनीयावाच्यत्वस्याप्यन्ततः प्रपञ्चे वक्तुं शक्यत्वादिति चेत्, न, अवाच्यत्वेऽनिर्वचनीयत्वस्वीकारे तन्मिथ्यात्वेन वाच्यत्वस्यैव सत्यस्य प्रसङ्गात्, तस्य च कथञ्चिद्भावे कथञ्चिद् वाच्यत्वानुप्रवेशेनाऽनैकान्तस्यैव साम्राज्यात्, निरुक्त्यसहत्वस्यापि कथञ्चिदेव भावेन सर्वथा सत्यत्वविरोधित्वाभावात्, अन्यथा यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [ ] इति श्रुत्या ब्रह्मणोऽप्यवाच्यत्वामननीयत्वाभ्यामसत्यत्वप्रसङ्गात् । (शङ्का) वाङ्मनोजन्यवृत्तिव्याप्यत्वेऽपि तत्प्रयुक्तफलाव्याप्यत्वाद् ब्रह्मणो वाच्यत्वावाच्यत्वे मननीयत्वामननीयत्वे चोपपत्स्येते. तदेवेदं मनसानुद्रष्टव्यम् यन्मनसा न मनुते [ ] इत्यादिश्रुतिस्वारस्यादिति चेत्, आयातोऽसि मार्गेण, एवं हि कथञ्चिदवाच्यत्वामननीयत्वयोरेव ब्रह्मणि सिद्धेः, तद्वदेव ताभ्यां प्रपञ्चेऽपि
१. लब्धावसर इति ह. प्र. पाठः ।